SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९६ दीघनिकाये सीलक्खन्धवग्गटीका (१.७-७) भगवा तं जानाति पस्सतीति सम्बन्धो। तेनाति भगवता । तं विभज्जमानन्ति योजेतब्बं । तन्ति रूपायतनं । इट्ठानिट्ठादीति आदि-सद्देन मज्झत्तं सङ्गण्हाति, तथा अतीतानागतपच्चुप्पन्नपरित्तअज्झत्तबहिद्धातदुभयादिभेदं । लन्भमानकपदवसेनाति "रूपायतनं दिटुं सद्दायतनं सुतं गन्धायतनं रसायतनं फोटब्बायतनं मुतं, सब् रूपं मनसा विज्ञात'"न्ति (ध० स० ९६६) वचनतो दिट्ठपदञ्च विजातपदञ्च रूपारम्मणे लब्भति । "रूपारम्मणं इटुं अनिलृ मज्झत्तं परित्तं अतीतं अनागतं पच्चुप्पन्नं अज्झत्तं बहिद्धा दिटुं विज्ञातं रूपं रूपायतनं रूपधातु वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक"न्ति एवमादीहि अनेकेहि नामेहि। "तेरसहि वारेही"ति रूपकण्डे (ध० स० ६१४ आदयो) आगते तेरस निद्देसवारे सन्धायाह । एकेकस्मिञ्च वारे चतुन्नं चतुन्नं ववत्थापननयानं वसेन "द्विपञासाय नयेही"ति आह। तथमेव अविपरीतदस्सिताय, अप्पटिवत्तियदेसनताय च । जानामि अभञासिन्ति वत्तमानातीतकालेसु आणप्पवत्तिदस्सनेन अनागतेपि आणप्पवत्ति वुत्तायेवाति दट्ठब्बा। विदित-सद्दो अनामट्ठकालविसेसो वेदितब्बो, “दिटुं सुतं मुत"न्तिआदीसु (ध० स० ९६६) विय । न उपट्ठासीति अत्तत्तनियवसेन न उपगच्छि । यथा रूपारम्मणादयो धम्मा यसभावा यंपकारा च, तथा ने पस्सति जानाति गच्छतीति तथागतोति एवं पदसम्भवो वेदितब्बो। केचि पन “निरुत्तिनयेन पिसोदरादिपक्खेपेन वा दस्सी-सद्दस्स लोपं, आगत-सद्दस्स चागमं कत्वा तथागतो"ति वण्णेन्ति । निदोसताय अनुपवज्ज। पक्खिपितब्बाभावेन अनूनं। अपनेतब्बाभावेन अनधिकं । अत्थब्यञ्जनादिसम्पत्तिया सब्बाकारपरिपुण्णं। नो अञथाति "तथेवा'"ति वुत्तमेवत्थं ब्यतिरेकेन सम्पादेति । तेन यदत्थं भासितं, एकन्तेन तदत्थनिष्फादनतो यथा भासितं भगवता, तथेवाति अविपरीतदेसनतं दस्सेति । “गदत्थो"ति एतेन तथं गदतीति तथागतोति द-कारस्स त-कारो कतो निरुत्तिनयेनाति दस्सेति । तथा गतमस्साति तथागतो, गतन्ति च कायस्स वाचाय वा पवत्तीति अत्थो । तथाति च वुत्ते यंत-सद्दानं अव्यभिचारिसम्बन्धिताय “यथा"ति अयमत्थो उपट्टितोयेव होति । कायवचीकिरियानञ्च अञमानुलोमेन वचनिच्छायं, कायस्स वाचा, वाचाय च कायो सम्बन्धीभावेन उपतिद्वतीति इममत्थं दस्सेन्तो आह "भगवतो ही"तिआदि । इमस्मिं पन अत्थे तथावादिताय तथागतोति अयम्पि अत्थो सिद्धो होति । सो पन पुब्बे पकारन्तरेन दस्सितोति आह "एवं तथाकारिताय तथागतो"ति । 96 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy