SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ९८ दीघनिकाये सीलक्खन्धवग्गटीका (१.७-७) अनेकभेदासुपि लोकधातुसु, जिनस्स रूपायतनादिगोचरे । विचित्तभेदं तथमेव दस्सनं, तथागतो तेन समन्तलोचनो ।। यतो च धम्मं तथमेव भासति, ___करोति वाचायनुलोम मत्तनो । गुणेहि लोकं अभिभुय्य इरियति, तथागतो तेनपि लोकनायको ।। यथाभिनीहारमतो यथारुचि, पवत्तवाचातनुचित्तभावतो। यथाविधा येन पुरा महेसिनो, तथाविधो तेन जिनो तथागतो"ति ।। (इतिवु० अट्ठ० ३८) सङ्गहगाथा मुखमत्तमेव । कस्मा ? अप्पमादपदं विय सकलधम्मपटिपत्तिया सब्बबुद्धगुणानं सङ्गाहकत्ता । तेनेवाह "सब्बाकारेना"तिआदि । "तं कतमन्ति पुच्छती"ति एतेन “कतमञ्च तं भिक्खवे"तिआदिवचनस्स सामञतो पुच्छाभावो दस्सितो अविसेसतो हि तस्स पुच्छाविसेसभावज्ञापनत्थं महानिद्देसे आगता सब्बाव पुच्छा अत्थुद्धारनयेन दस्सेति "तत्थ पुच्छा नामा"तिआदिना । तत्थ तत्थाति "तं कतमन्ति पुच्छती'ति एत्थ यदेतं सामञतो पुच्छावचनं, तस्मिं । लक्खणन्ति आतुं इच्छितो यो कोचि सभावो । “अआत"न्ति येन केनचि आणेन अज्ञातभावमाह, “अदिट्ट"न्ति दस्सनभूतेन आणेन पच्चक्खं विय अदिट्टतं । "अतुलित"न्ति “एत्तकमेत"न्ति तुलनभूतेन अतूलिततं, “अतीरित"न्ति तीरणभूतेन अकतजाणकिरियासमापनतं, "अविभूत"न्ति आणस्स अपाकटभावं, "अविभावित"न्ति जाणेन अपाकटीकतभावं । अदिटुं जोतीयति एतायाति अदिट्ठजोतना। दिलृ संसन्दीयति एतायाति दिवसंसन्दना, साकच्छावसेन विनिच्छयकरणं । विमति छिज्जति एतायाति विमतिच्छेदना। अनुमतिया पुच्छा अनुमतिपुच्छा । "तं किं मचथ भिक्खवे''तिआदि 98 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy