SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (५.१४१-१४१) नेवसञानासायतनसमापत्ति विपस्सनाञाणं मनोमयिद्धिाणं इद्धिविधञाणं दिब्बसोताणं चेतोपरियाणं पुब्बेनिवासानुस्सतिञाणं दिब्बचक्खुजाणं...पे०... सोतापत्तिमग्गो सोतापत्तिफलं...पे०... अरहत्तमग्गो अरहत्तफलं अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदा सावकपारमीञाणं। इतो पट्ठाय कप्पसतसहस्साधिकस्स असङ्खयेय्यस्स उपरि अनोमदस्सीबुद्धस्स पादमूले कतं अभिनीहारं आदि कत्वा अत्तनो गुणे अनुस्सरतो याव निसिन्नपल्लङ्का गुणा उपट्ठहिंसु। एवं थेरो अत्तनो गुणे अनुस्सरमानो गुणानं पमाणं वा परिच्छेदं वा दट्ठ नासक्खि । सो चिन्तेसि- “महं ताव पदेसाणे ठितस्स सावकस्स गुणानं पमाणं वा परिच्छेदो वा नत्थि । अहं पन यं सत्थारं उद्दिस्स पब्बजितो, कीदिसा नु खो तस्स गुणा"ति दसबलस्स गुणे अनुस्सरितुं आरद्धो । सो भगवतो सीलं निस्साय, समाधिं पञ्ज विमुत्तिं विमुत्तित्राणदस्सनं निस्साय, चत्तारो सतिपट्टाने निस्साय, चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे चत्तारो मग्गे चत्तारि फलानि चतस्सो पटिसम्भिदा चतुयोनिपरिच्छेदकआणं चत्तारो अरियवंसे निस्साय दसबलस्स गुणे अनुस्सरितुमारद्धो । तथा पञ्च पधानियङ्गानि, पञ्चङ्गिकंसम्मासमाधिं, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सरणिया धातुयो, पञ्च विमुत्तायतनानि, पञ्च विमुत्तिपरिपाचनिया पञ्जा, छ सारणीये धम्मे, छ अनुस्सतिद्वानानि, छ गारवे, छ निस्सरणिया धातुयो, छ सततविहारे, छ अनुत्तरियानि, छ निब्बेधभागिया पञ्जा, छ अभिजा, छ असाधारणजाणानि, सत्त अपरिहानिये धम्मे, सत्त अरियधनानि, सत्त बोज्झङ्गे, सत्त सप्पुरिसधम्मे, सत्त निज्जरवत्थूनि, सत्त पञ्जा, सत्त दक्खिणेय्यपुग्गले, सत्त खीणासवबलानि, अट्ठ पापटिलाभहेतू, अट्ठ सम्मत्तानि, अट्ठ लोकधम्मातिक्कमे, अट्ठ आरम्भवत्थूनि, अट्ठ अक्खणदेसना, अट्ठ महापुरिसवितक्के, अट्ठ अभिभायतनानि, अट्ठ विमोक्खे, नव योनिसोमनसिकारमूलके धम्मे, नव पारिसुद्धिपधानियङ्गानि, नव सत्तावासदेसना, नव आघातप्पटिविनये, नव पञ्जा, नव नानत्तानि, नव अनुपुब्बविहारे, दस नाथकरणे धम्मे, दस कसिणायतनानि, दस कुसलकम्मपथे, दस तथागतबलानि, दस सम्मत्तानि, दस अरियवासे, दस असेक्खधम्मे, एकादस मेत्तानिसंसे, द्वादस धम्मचक्काकारे, तेरस धुतङ्गगुणे, चुद्दस बुद्धआणानि, पञ्चदस विमुत्तिपरिपाचनिये धम्मे, सोळसविधं आनापानस्सतिं, अट्ठारस बुद्धधम्मे, एकूनवीसति पच्चवेक्खणजाणानि, चतुचत्तालीस आणवत्थूनि, परोपण्णास कुसलधम्मे, सत्तसत्तति आणवत्थूनि, 52 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy