SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५. सम्पसादनीयसुत्तवण्णना सारिपुत्तसीहनादवण्णना १४१. एवं मे सुतन्ति सम्पसादनीयसुत्तं । तत्रायमनुत्तानपदवण्णना - नाळन्दायन्ति नाळन्दाति एवंनामके नगरे, तं नगरं गोचरगामं कत्वा। पावारिकम्बवनेति दुस्सपावारिकसेट्टिनो अम्बवने । तं किर तस्स उय्यानं अहोसि । सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यातेसि । सो विहारो जीवकम्बवनं विय “पावारिकम्बवन"न्त्वेव सङ्ख्यं गतो, तस्मिं पावारिकम्बवने विहरतीति अत्थो। भगवन्तं एतदवोच- “एवंपसन्नो अहं, भन्ते, भगवती"ति । कस्मा एवं अवोच? अत्तनो उप्पन्नसोमनस्सपवेदनत्थं । तत्रायमनुपुब्बिकथा - थेरो किर तंदिवसं कालस्सेव सरीरप्पटिजग्गनं कत्वा सुनिवत्थनिवासनो पत्तचीवरमादाय पासादिकेहि अभिक्कन्तादीहि देवमनुस्सानं पसादं आवहन्तो नाळन्दवासीनं हितसुखमनुब्रूहयन्तो पिण्डाय पविसित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो विहारं गन्त्वा सत्थु वत्तं दस्सेत्वा सत्थरि गन्धकुटिं पविढे सत्थारं वन्दित्वा अत्तनो दिवाट्टानं अगमासि। तत्थ सद्धिविहारिकन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्कन्तेसु दिवाट्ठानं सम्मज्जित्वा चम्मक्खण्डं पञपेत्वा उदकतुम्बतो उदकेन हत्थपादे सीतले कत्वा तिसन्धिपल्लवं आभुजित्वा कालपरिच्छेदं कत्वा फलसमापत्तिं समापज्जि । सो यथापरिच्छिन्नकालवसेन समापत्तितो वुट्ठाय अत्तनो गुणे अनुस्सरितुमारद्धो । अथस्स गुणे अनुस्सरतो सीलं आपाथमागतं । ततो पटिपाटियाव समाधि पचा विमुत्ति विमुत्तित्राणदस्सनं पठमं झानं दुतियं झानं ततियं झानं चतुत्थं झानं आकासानञ्चायतनसमापत्ति विज्ञानञ्चायतनसमापत्ति आकिञ्चायतनसमापत्ति 51 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy