SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (५.१४१-१४१) सारिपुत्तसीहनादवण्णना चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चरमहावजिराणं निस्साय दसबलस्स गुणे अनुस्सरितुं आरभि । तस्मिंयेव च दिवाट्ठाने निसिन्नोयेव उपरि “अपरं पन, भन्ते, एतदानुत्तरिय"न्ति आगमिस्सन्ति सोळस अपरम्परियधम्मा, तेपि निस्साय अनुस्सरितुं आरभि । सो "कुसलपञत्तियं अनुत्तरो मय्हं सत्था, आयतनपञत्तियं अनुत्तरो, गब्भावक्कन्तियं अनुत्तरो, आदेसनाविधासु अनुत्तरो, दस्सनसमापत्तियं अनुत्तरो, पुग्गलपञत्तियं अनुत्तरो, पधाने अनुत्तरो, पटिपदासु अनुत्तरो, भस्ससमाचारे अनुत्तरो, पुरिससीलसमाचारे अनुत्तरो, अनुसासनीविधासु अनुत्तरो, परपुग्गलविमुत्तित्राणे अनुत्तरो, सस्सतवादेसु अनुत्तरो, पूब्बेनिवाससाणे अनुत्तरो, दिब्बचखुजाणे अनुत्तरो, इद्धिविधे अनुत्तरो, इमिना च इमिना च अनुत्तरो"ति एवं दसबलस्स गुणे अनुस्सरन्तो भगवतो गुणानं नेव अन्तं, न पमाणं पस्सि । थेरो अत्तनोपि ताव गुणानं अन्तं वा पमाणं वा नाद्दस, भगवतो गुणानं किं पस्सिस्सति ? यस्स यस्स हि पञा महती जाणं विसदं, सो सो बुद्धगुणे महन्ततो सहति । लोकियमहाजनो उक्कासित्वापि खिपित्वापि "नमो बुद्धान"न्ति अत्तनो अत्तनो उपनिस्सये ठत्वा बुद्धानं गुणे अनुस्सरति । सब्बलोकियमहाजनतो एको सोतापन्नो बुद्धगुणे महन्ततो सद्दहति । सोतापन्नानं सततोपि सहस्सतोपि एको सकदागामी । सकदागामीनं सततोपि सहस्सतोपि एको अनागामी। अनागामीनं सततोपि सहस्सतोपि एको अरहा बुद्धगुणे महन्ततो सद्दहति । अवसेसअरहन्तेहि असीति महाथेरा बुद्धगुणे महन्ततो सद्दहन्ति । असीतिमहाथेरेहि चत्तारो महाथेरा । चतूहि महाथेरेहि द्वे अग्गसावका । तेसुपि सारिपुत्तत्थेरो, सारिपुत्तत्थेरतोपि एको पच्चेकबुद्धो बुद्धगुणे महन्ततो सद्दहति । सचे पन सकलचक्कवाळगब्भे सङ्घाटिकण्णेन सङ्घाटिकण्णं पहरियमाना निसिन्ना पच्चेकबुद्धा बुद्धगुणे अनुस्सरेय्युं, तेहि सब्बेहिपि एको सब्बञ्जबुद्धोव बुद्धगुणे महन्ततो सद्दहति । - सेय्यथापि नाम महाजनो “महासमुद्दो गम्भीरो उत्तानोति जाननत्थं योत्तानि वट्टेय्य, तत्थ कोचि ब्यामप्पमाणं योत्तं वट्टेय्य, कोचि द्वे ब्यामं, कोचि दसब्यामं, कोचि वीसतिब्यामं, कोचि तिसब्यामं, कोचि चत्तालीसब्यामं, कोचि पञासब्यामं, कोचि सतब्यामं, कोचि सहस्सब्यामं, कोचि चतुरासीतिब्यामसहस्सं । ते नावं आरुय्ह, समुद्दमज्झे उग्गतपब्बतादिम्हि वा ठत्वा अत्तनो अत्तनो योत्तं ओतारेय्यु, तेसु यस्स योत्तं ब्याममत्तं, सो ब्याममत्तट्ठानेयेव उदकं जानाति...पे०... यस्स चतुरासीतिब्यामसहस्सं, सो चतुरासीतिब्यामसहस्सट्ठानेयेव उदकं जानाति । परतो उदकं एत्तकन्ति न जानाति । 53 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy