SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (४.१३७-१४०) १३७. द्वयकारीति कालेन कुसलं करोति, कालेन अकुसलन्ति एवं उभयकारी । सुखदुक्खप्पटिसंवेदी होतीति एकक्खणे उभयविपाकदानट्ठानं नाम नत्थि । येन पन अकुसलं बहुं कतं होति, कुसलं मन्दं, सो तं कुसलं निस्साय खत्तियकुले वा ब्राह्मणकुले वा निब्बत्तति । अथ नं अकुसलकम्मं काणम्पि करोति खुज्जम्पि पीठसप्पिम्पि । सो रज्जस्स वा अनरहो होति, अभिसित्तकाले वा एवंभूतो भोगे परिभुजितुं न सक्कोति । अपरस्स मरणकाले द्वे बलवमल्ला विय ते द्वेपि कुसलाकुसलकम्मानि उपठ्ठहन्ति । तेसु अकुसलं बलवतरं होति, तं कुसलं पटिबाहित्वा तिरच्छानयोनियं निब्बत्तापेति। कुसलकम्मम्पि पवत्तिवेदनीयं होति । तमेनं मङ्गलहत्थिं वा करोन्ति मङ्गलअस्सं वा मङ्गलउसभं वा। सो सम्पत्तिं अनुभवति । इदं सन्धाय वुत्तं “सुखदुक्खप्पटिसंवेदी होती"ति । बोधिपक्खियभावनावण्णना १३८. सत्तनं बोधिपक्खियानन्ति “चत्तारो सतिपट्ठाना"ति आदिकोट्ठासवसेन सत्तन्नं, पटिपाटिया पन सत्ततिंसाय बोधिपक्खियानं धम्मानं । भावनमन्वायाति भावनं अनुगन्त्वा, पटिपज्जित्वाति अत्थो । परिनिब्बायतीति किलेसपरिनिब्बानेन परिनिब्बायति । इति भगवा चत्तारो वण्णे दस्सेत्वा विनिवत्तेत्वा पटिविद्धचतुसच्चं खीणासवमेव देवमनुस्सेसु सेठें कत्वा दस्सेसि । १४०. इदानि तमेवत्थं लोकसम्मतस्स ब्रह्मनोपि वचनदस्सनानुसारेन दळ्हं कत्वा दस्सेन्तो इमेसहि वासेट्ठ चतुत्रं वण्णानन्तिआदिमाह । "ब्रह्मनापेसा'"तिआदि अम्बट्ठसुत्ते वित्थारितं । इति भगवा एत्तकेन इमिना कथामग्गेन सेठ्ठच्छेदकवादमेव दस्सेत्वा सुत्तन्तं विनिवत्तेत्वा अरहत्तनिकूटेन देसनं निट्ठापेसि । अत्तमना वासेट्ठभारद्वाजाति वासेठ्ठभारद्वाज सामणेरापि हि सकमना तुट्ठमना “साधु, साधू"ति भगवतो भासितं अभिनन्दिंसु । इदमेव सुत्तन्तं आवज्जन्ता अनुमज्जन्ता सह पटिसम्भिदाहि अरहत्तं पापुर्णिसूति | सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय अग्गजसुत्तवण्णना निहिता। 50 . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy