SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३६ दीघनिकाये पाथिकवग्गट्ठकथा परिवारेत्वा विचरन्तानं वसेन वुत्तं । यूपोति पासादो। रञ्ञा महापनादेन कारापितोति रञ हेतुभूतेन तस्सत्थाय सक्केन देवराजेन विस्सकम्मदेवपुत्तं पेसेत्वा कारापितो । पुब्बे किर द्वे पितापुत्ता नळकारा पच्चेकबुद्धस्स नळेहि च उदुम्बरेहि च पण्णसालं कारापेत्वा तं तत्थ वासापेत्वा चतूहि पच्चयेहि उपट्ठहिंसु । ते कालं कत्वा देवलोके निब्बत्ता । तेसु पिता देवलोकेयेव अट्ठासि । पुत्तो देवलोका चवित्वा सुरुचिस्स रञो देविया सुमेधाय कुच्छिस्मिं निब्बत्तो । महापनादो नाम कुमारो अहोसि । सो अपरभागे छत्तं उस्सापेत्वा महापनादो नाम राजा जातो। अथस्स पुञ्ञानुभावेन सक्को देवराजा विस्सकम्मदेवपुत्तं रञ पासादं करोहीति पहिणि सो तस्स पासादं निम्मिनि पञ्चवीसतियोजनुब्बेधं सत्तरतनमयं सतभूमकं। यं सन्धाय जातके वुत्तं - “पनादो नाम सो राजा, यस्स यूपो सुवण्णयो । तिरियं सोळसुब्बेधो, उद्धमाहु सहस्सधा ।। सहस्सकण्डो सतगेण्डु, धजालु हरितामयो । अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा ।। एवमेतं तदा आसि, यथा भाससि भद्दजि । सक्को अहं तदा आसिं, वेय्यावच्चकरो तवा "ति ।। ( जा० ५.३.४२) ( ३.१०८ - १०८) सो राजा तत्थ यावतायुकं वसित्वा कालं कत्वा देवलोके निब्बत्ति । तस्मिं देवलोके निब्बत्ते सो पासादी महागङ्गाय अनुसोतं पति । तस्स धुरसोपानसम्मुखट्टाने पयागपतिट्ठानं नाम नगरं मापितं । थुपिकासम्मुखट्टाने कोटिगामो नाम । अपरभागे अम्हाकं भगवतो काले सो नळकारदेवपुत्ती देवलोकतो चवित्वा मनुस्सपथे भद्दजिसेट्ठि नाम हुत्वा सत्धु सन्तिके पब्बजित्वा अरहत्तं पापुणि । सो नावाय गङ्गातरणदिवसे भिक्खुसङ्घस्स तं पासाद दस्सेतीति वत्थु वित्थारेतब्बं । कस्मा पनेस पासादो न अन्तरहितोति ? इतरस्स आनुभावा । तेन सद्धिं पुञ्ञ कत्वा देवलोके निब्बत्तकुलपुत्तो अनागते सङ्घो नाम राजा भविस्सति । तस्स परिभोगत्थाय सो पासादो उट्ठहिस्सति, तस्मा न अन्तरहितोति । Jain Education International १०८. उस्सापेत्वाति तं पासादं उट्ठापेत्वा । अज्झावसित्वाति तत्थ वसित्वा । तं दत्वा विस्सज्जित्वाति तं पासादं दानवसेन दत्वा निरपेक्खो परिच्चागवसेन च विस्सज्जित्वा । 36 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy