SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ (३.१०९-११०) भिक्खुनो आयुवण्णादिवड्डनकथावण्णना कस्स च एवं दत्वाति ? समणादीनं । तेनाह- “समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं दानं दत्वा"ति । कथं पन सो एकं पासादं बहूनं दस्सतीति ? एवं किरस्स चित्तं उप्पज्जिस्सति “अयं पासादो विप्पकिरियतू"ति । सो खण्डखण्डसो विप्पकिरिस्सति । सो तं अलग्गमानोव हुत्वा “यो यत्तकं इच्छति, सो तत्तकं गण्हतू"ति दानवसेन विस्सज्जिस्सति । तेन वुत्तं- “दानं दत्वा मेत्तेय्यस्स भगवतो...पे०... विहरिस्सतीति । एत्तकेन भगवा वट्टगामिकुसलस्स अनुसन्धिं दस्सेति । १०९. इदानि विवट्टगामिकुसलस्स अनुसन्धिं दस्सेन्तो पुन अत्तदीपा, भिक्खवे, विहरथातिआदिमाह। भिक्खुनो आयुवण्णादिवड्डनकथावण्णना ११०. इदं खो, भिक्खवे, भिक्खुनो आयुस्मिन्ति भिक्खवे यं वो अहं आयुनापि वड्डिस्सथाति अवोचं, तत्थ इदं भिक्खुनो आयुस्मिं इदं आयुकारणन्ति अत्थो। तस्मा तुम्हेहि आयुना वड्डितुकामेहि इमे चत्तारो इद्धिपादा भावेतब्बाति दस्सेति । वण्णस्मिन्ति यं वो अहं वण्णेनपि वड्डिस्सथाति अवोचं, इदं तत्थ वण्णकारणं । सीलवतो हि अविप्पटिसारादीनं वसेन सरीरवण्णोपि कित्तिवसेन गुणवण्णोपि वड्डति । तस्मा तुम्हेहि वण्णेन वड्तुिकामेहि सीलसम्पन्नेहि भवितब्बन्ति दस्सेति । सुखस्मिन्ति यं वो अहं सुखेनपि वड्डिस्सथाति अवोचं, इदं तत्थ विवेकजं पीतिसुखादिनानप्पकारकं झानसुखं । तस्मा तुम्हेहि सुखेन वड्डितुकामेहि इमानि चत्तारि झानानि भावेतब्बानि । भोगस्मिन्ति यं वो अहं भोगेनपि वड्डिस्सथाति अवोचं, अयं सो अप्पमाणानं सत्तानं अप्पटिकूलतावहो सुखसयनादि एकादसानिसंसो सब्बदिसाविष्फारितब्रह्मविहारभोगो । तस्मा तुम्हेहि भोगेन वड्डितुकामेहि इमे ब्रह्मविहारा भावेतब्बा। बलस्मिन्ति यं वो अहं बलेनपि वड्डिस्सथाति अवोचं, इदं आसवक्खयपरियोसाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy