SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२४ दीघनिकाये पाथिकवग्गट्ठकथा (११.३५५-३५५) चतूसु आहारेसु पठमो लोकियोव । सेसा पन तयो सङ्गीतिसुत्ते लोकियलोकुत्तरमिस्सका कथिता । इध पुब्बभागे लोकिया । (च) कामयोगविसंयोगादयो अनागामिमग्गादिवसेन वेदितब्बा । (छ) हानभागियादीसु पठमस्स झानस्स लाभी कामसहगता सञ्जामनसिकारा समुदाचरन्ति हानभागियो समाधि । तदनुधम्मता सति सन्तिट्ठति ठितिभागियो समाधि । वितक्कसहगता सञ्जामनसिकारा समुदाचरन्ति विसेसभागियो समाधि । निबिदासहगता सञ्जामनसिकारा समुदाचरन्ति विरागूपसम्हितो निब्बेधभागियो समाधीति इमिना नयेन सब्बसमापत्तियो वित्थारेत्वा अत्थो वेदितब्बो । विसुद्धिमग्गे पनस्स विनिच्छयकथा कथिताव । इमस्मिम्पि वारे अभिज्ञादीनि एककसदिसानेव । अभिज्ञापदे पनेत्थ मग्गो कथितो । सच्छिकातब्बपदे फलं । चत्तारोधम्मवण्णना निद्विता । पञ्चधम्मवण्णना ३५५. (ख) पीतिफरणतादीसु पीति फरमाना उप्पज्जतीति द्वीसु झानेसु पञ्जा पीतिफरणता नाम । सुखं फरमानं उप्पज्जतीति तीसु झानेसु पञा सुखफरणता नाम | परेसं चेतो फरमाना उप्पज्जतीति चेतोपरियपञा चेतोफरणता नाम। आलोकफरणे उप्पज्जतीति दिब्बचक्खुपञा आलोकफरणता नाम | पच्चवेक्खणाणं पच्चवेक्खणनिमित्तं नाम | वुत्तम्पि चेतं "द्वीसु झानेसु पञ्जा पीतिफरणता, तीसु झानेसु पञ्जा सुखफरणता । परचित्ते पञा चेतोफरणता, दिब्बचक्खु आलोकफरणता । तम्हा तम्हा समाधिम्हा वुट्ठितस्स पच्चवेक्खणजाणं पच्चवेक्खणनिमित्त''न्ति (विभं० ८०४)। तत्थ पीतिफरणता सुखफरणता द्वे पादा विय। चेतोफरणता आलोकफरणता द्वे 224 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy