SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (११.३५४-३५४) चत्तारोधम्मवण्णना २२३ तस्स निस्सरणन्ति इध अरहत्तफलं निरोधोति अधिप्पेतं । अरहत्तफलेन हि निब्बाने दिढे पुन आयतिं सब्बसङ्खारा न होन्तीति अरहत्तं सङ्खतनिरोधस्स पच्चयत्ता निरोधोति वुत्तं । (ज) अतीतंसे आणन्ति अतीतंसारम्मणं आणं इतरेसुपि एसेव नयो । इमस्मिम्पि वारे अभिञादयो एककसदिसाव । दुप्पटिविज्झपदे पन मग्गो कथितो, सच्छिकातब्बे फलं। तयोधम्मवण्णना निट्टिता । चत्तारोधम्मवण्णना ३५४. (क) चत्तारि चक्कानीति एत्थ चक्कं नाम दारुचक्कं, रतनचक्कं, धम्मचक्कं, इरियापथचक्कं, सम्पत्तिचक्कन्ति पञ्चविधं । तत्थ “यं पनिदं सम्म, रथकार, चक्कं छहि मासेहि निहितं, छारत्तूनेही"ति (अ० नि० १.३.१५) इदं दारुचक्कं । "पितरा पवत्तितं चक्कं अनुप्पवत्तेती"ति (अ० नि० २.५.१३२) इदं रतनचक्कं । "पवत्तितं चक्क"न्ति (म० नि० २.३९९) इदं धम्मचक्कं । “चतुचक्कं नवद्वार"न्ति (सं० नि० १.१.२९) इदं इरियापथचक्कं । “चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं पवत्तती"ति (अ० नि० १.४.३१) इदं सम्पत्तिचक्कं । इधापि एतदेव अधिप्पेतं । पतिरूपदेसवासोति यत्थ चतस्सो परिसा सन्दिस्सन्ति, एवरूपे अनुच्छविके देसे वासो। सप्पुरिसूपनिस्सयोति बुद्धादीनं सप्पुरिसानं अवस्सयनं सेवनं भजनं । अत्तसम्मापणिधीति अत्तनो सम्मा ठपनं, सचे पन पुब्बे अस्सद्धादीहि समन्नागतो होति, तानि पहाय सद्धादीसु पतिट्ठापनं । पुब्बे च कतपुञताति पुब्बे उपचितकुसलता । इदमेवेत्थ पमाणं । येन हि आणसम्पयुत्तचित्तेन कुसलं कतं होति, तदेव कुसलं तं पुरिसं पतिरूपदेसे उपनेति, सप्पुरिसे भजापेसि । सो एव च पुग्गलो अत्तानं सम्मा ठपेति । 223 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy