SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ (११.३५६-३५६) छधम्मवण्णना २२५ हत्था विय। अभिञापादकज्झानं मज्झिमकायो विय। पच्चवेक्खणनिमित्तं सीसं विय । इति आयस्मा सारिपुत्तत्थेरो पञ्चङ्गिकं सम्मासमाधि अङ्गपच्चङ्गसम्पन्नं पुरिसं कत्वा दस्सेसि | (ज) अयं समाधि पच्चुप्पन्नसुखो चे वातिआदीसु अरहत्तफलसमाधि अधिप्पेतो । सो हि अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो। पुरिमो पुरिमो पच्छिमस्स पच्छिमस्स समाधिसुखस्स पच्चयत्ता आयतिं सुखविपाको। किलेसेहि आरकत्ता अरियो। कामामिसवट्टामिसलोकामिसानं अभावा निरामिसो। बुद्धादीहि महापुरिसेहि सेवितत्ता अकापुरिससेवितो। अङ्गसन्तताय आरम्मणसन्तताय सब्बकिलेसदरथसन्तताय च सन्तो। अतप्पनीयटेन पणीतो। किलेसपटिप्पस्सद्धिया लद्धत्ता किलेसपटिप्पस्सद्धिभावं वा लद्धत्ता पटिप्पस्सद्धलदो। पटिप्पस्सद्धं पटिप्पस्सद्धीति हि इदं अत्थतो एकं। पटिप्पस्सद्धकिलेसेन वा अरहता लद्धत्ता पटिप्पस्सद्धलद्धो । एकोदिभावेन अधिगतत्ता एकोदिभावमेव वा अधिगतत्ता एकोदिभावाधिगतो। अप्पगणसासवसमाधि विय ससङ्खारेन सप्पयोगेन चित्तेन पच्चनीकधम्मे निग्गय्ह किलेसे वारेत्वा अनधिगतत्ता नससङ्खारनिग्गरहवारितगतो। तञ्च समाधिं समापज्जन्तो ततो वा वुट्ठहन्तो सतिवेपल्लपत्तत्ता। सतोव समापज्जति सतो वहति। यथापरिच्छिन्नकालवसेन वा सतो समापज्जति सतो वुट्टहति । तस्मा यदेत्थ “अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको''ति एवं पच्चवेक्खमानस्स पच्चत्तंयेव अपरप्पच्चयं जाणं उप्पज्जति, तं एकमङ्गं । एस नयो सेसेसुपि। एवमिमेहि पञ्चहि पच्चवेक्खणाणेहि अयं समाधि “पञ्चाणिको सम्मासमाधी''ति वुत्तो । इमस्मिं वारे विसेसभागियपदे मग्गो कथितो। सच्छिकातब्बपदे फलं । सेसं पुरिमसदिसमेव । छधम्मवण्णना ३५६. छक्केसु सब्बं उत्तानत्थमेव । दुष्पटिविज्झपदे पनेत्थ मग्गो कथितो। सेसं पुरिमसदिसं। 225 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy