SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२२ दीघनिकाये पाथिकवग्गट्ठकथा (११.३५३-३५३) (ख) समथो च विपस्सना चाति इमे द्वे सङ्गीतिसुत्ते लोकियलोकुत्तरा कथिता । इमस्मिं दसुत्तरसुत्ते पुब्बभागा कथिता । (छ) सत्तानं संकिलेसाय सत्तानं विसुद्धियाति अयोनिसो मनसिकारो हेतु चेव पच्चयो च सत्तानं संकिलेसाय, योनिसो मनसिकारो विसुद्धिया। तथा दोवचस्सता पापमित्तता संकिलेसाय: सोवचस्सता कल्याणमित्तता विसुद्धिया। तथा तीणि अकुसलमूलानि; तीणि कुसलमूलानि । चत्तारो योगा चत्तारो विसंयोगा । पञ्च चेतोखिला पञ्चिन्द्रियानि । छ अगारवा छ गारवा । सत्त असद्धम्मा सत्त सद्धम्मा। अट्ठ कुसीतवत्थूनि अट्ठ आरम्भवत्थूनि । नव आघातवत्थूनि नव आघातप्पटिविनया। दस अकुसलकम्मपथा दस कुसलकम्मपथाति एवं पभेदा इमे द्वे धम्मा दुप्पटिविज्झाति वेदितब्बा। (झ) सङ्घता धातूति पच्चयेहि कता पञ्चक्खन्धा । असङ्खता धातूति पच्चयेहि अकतं निब्बानं । (ञ) विजा च विमुत्ति चाति एत्थ विज्जाति तिस्सो विज्जा । विमुत्तीति अरहत्तफलं । इमस्मिं वारे अभिज्ञादीनि एककसदिसानेव, उप्पादेतब्बपदे पन मग्गो कथितो, सच्छिकातब्बपदे फलं । द्वेधम्मवण्णना निट्टिता। तयोधम्मवण्णना ३५३. (छ) कामानमेतं निस्सरणं यदिदं नेक्खम्मन्ति एत्थ नेक्खम्मन्ति अनागामिमग्गो अधिप्पेतो । सो हि सब्बसो कामानं निस्सरणं । रूपानं निस्सरणं यदिदं आरुष्पन्ति एत्थ आरुप्पेपि अरहत्तमग्गो। पुन उप्पत्तिनिवारणतो सब्बसो रूपानं निस्सरणं नाम । निरोधो 222 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy