SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (११.३५२-३५२) द्वेधम्मवण्णना २२१ नाम | इध पन विपस्सनानन्तरो मग्गो विपस्सनाय वा अनन्तरत्ता अत्तनो वा अनन्तरं फलदायकत्ता आनन्तरिको चेतोसमाधीति अधिप्पेतो । (ज) अकुप्पं आणन्ति अञ्जत्थ फलपञ्जा अकुप्पजाणं नाम । इध पच्चवेक्षणपञ्जा अधिप्पेता। (झ) आहारद्वितिकाति पच्चयट्ठितिका । अयं एको धम्मोति येन पच्चयेन तिठ्ठन्ति, अयं एको धम्मो आतपरिञाय अभिनेय्यो । (ञ) अकुप्पा चेतोविमुत्तीति अरहत्तफलविमुत्ति । इमस्मिं वारे अभिज्ञाय आतपरिज्ञा कथिता। परिज्ञाय तीरणपरिञा । पहातब्बसच्छिकातब्बेहि पहानपरिञा। दुष्पटिविज्झोति एत्थ पन मग्गो कथितो । सच्छिकातब्बोति फलं कथितं, मग्गो एकस्मिंयेव पदे लब्मति । फलं पन अनेकेसुपि लब्भतियेव । भूताति सभावतो विज्जमाना। तच्छाति याथावा । तथाति यथा वुत्ता तथासभावा । अवितथाति यथा वुत्ता न तथा न होन्ति । अनञथाति वुत्तप्पकारतो न अजथा। सम्मा तथागतेन अभिसम्बुद्धाति तथागतेन बोधिपल्लङ्के निसीदित्वा हेतुना कारणेन सयमेव अभिसम्बुद्धा आता विदिता सच्छिकता। इमिना थेरो “इमे धम्मा तथागतेन अभिसम्बुद्धा, अहं पन तुम्हाकं रञो लेखवाचकसदिसोति जिनसुत्तं दस्सेन्तो ओकप्पनं जनेसि । एकधम्मवण्णना निहिता। द्वेधम्मवण्णना ३५२. (क) इमे वे धम्मा बहुकाराति इमे द्वे सतिसम्पजञा धम्मा सीलपूरणादीसु अप्पमादो विय सब्बत्थ उपकारका हितावहा । 221 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy