SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२० दीघनिकाये पाथिकवग्गट्ठकथा (११.३५१-३५१) तेनेव नं भगवा "यावता, भिक्खवे, सत्ता अपदा वा...पे०... तथागतो तेसं अग्गमक्खायति । एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बेते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं धम्मानं अग्गमक्खायती"तिआदिना (सं० नि० ३.५.१३९) नयेन हत्थिपदादीहि ओपम्मेहि ओपमेन्तो संयुत्तनिकाये अप्पमादवग्गे नानप्पकारं थोमेति । तं सब्बं एकपदेनेव सङ्गहेत्वा थेरो अप्पमादो कुसलेसु धम्मेसूति आह । धम्मपदे अप्पमादवग्गेनापिस्स बहूपकारता दीपेतब्बा । असोकवत्थुनापि दीपेतब्बा - (क) असोकराजा हि निग्रोधसामणेरस्स "अप्पमादो अमतपदन्ति गाथं सुत्वा एव "तिट्ट, तात, मय्हं तया तेपिटकं बुद्धवचनं कथित"न्ति सामणेरे पसीदित्वा चतुरासीतिविहारसहस्सानि कारेसि । इति थामसम्पन्नेन भिक्खुना अप्पमादस्स बहूपकारता तीहि पिटकेहि दीपेत्वा कथेतब्बा । यंकिञ्चि सुत्तं वा गाथं वा अप्पमाददीपनत्थं आहरन्तो "अट्ठाने ठत्वा आहरसि, अतित्थेन पक्खन्दो"ति न वत्तब्बो । धम्मकथिकस्सेवेत्थ थामो च बलञ्च पमाणं । (ख) कायगतासतीति आनापानं चतुइरियापथो सतिसम्पजलं द्वत्तिंसाकारो चतुधातुववत्थानं दस असुभा नव सिवथिका चुण्णिकमनसिकारो केसादीसु चत्तारि रूपज्झानानीति एत्थ उप्पन्नसतिया एतं अधिवचनं । सातसहगताति ठपेत्वा चतुत्थज्झानं अञत्थ सातसहगता होति सुखसम्पयुत्ता, तं सन्धायेतं वुत्तं । ___(ग) सासवो उपादानियोति आसवानञ्चेव उपादानानञ्च पच्चयभूतो। इति तेभूमकधम्ममेव नियमेति । (घ) अस्मिमानोति रूपादीसु अस्मीति मानो। (ङ) अयोनिसो मनसिकारोति अनिच्चे निच्चन्तिआदिना नयेन पवत्तो उप्पथमनसिकारो। (च) विपरियायेन योनिसो मनसिकारो वेदितब्बो । (छ) आनन्तरिको चेतोसमाधीति अञत्थ मग्गानन्तरं फलं आनन्तरिको चेतोसमाधि 220 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy