SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (११.३५१-३५१) एकधम्मवण्णना २१९ (ख) भावेतब्बोति वड्वेतब्बो। (ग) परिजेय्योति तीहि परिचाहि परिजानितब्बो । (घ) पहातब्बोति पहानानुपस्सनाय पजहितब्बो । (ङ) हानभागियोति अपायगामिपरिहानाय संवत्तनको । (च) विसेसभागियोति विसेसगामिविसेसाय संवत्तनको । (छ) दुप्पटिविझोति दुप्पच्चक्खकरो । (ज) उप्पादेतब्बोति निप्फादेतब्बो । (झ) अभिनेय्योति आतपरिञाय अभिजानितब्बो । (ञ) सच्छिकातब्बोति पच्चक्खं कातब्बो । एवं सब्बत्थ मातिकासु अत्थो वेदितब्बो । इति आयस्मा सारिपुत्तो यथा नाम दक्खो वेलुकारो सम्मुखीभूतं वेळु छेत्वा निग्गण्ठिं कत्वा दसधा खण्डे कत्वा एकमेकं खण्डं हीरं हीरं करोन्तो फालेति, एवमेव तेसं भिक्खून सप्पायं देसनं उपपरिक्खित्वा दसधा मातिकं ठपेत्वा एकेककोट्ठासे एकेकपदं विभजन्तो “कतमो एको धम्मो बहुकारो, अप्पमादो कुसलेसु धम्मेसूति"तिआदिना नयेन देसनं वित्थारेतुं आरद्धो। तत्थ अप्पमादो कुसलेसु धम्मसूति सब्बत्थकं उपकारकं अप्पमादं कथेसि । अयव्हि अप्पमादो नाम सीलपूरणे, इन्द्रियसंवरे, भोजने मत्त ताय, जागरियानुयोगे, सत्तसु सद्धम्मेसु, विपस्सनागब्भं गण्हापने, अत्याटिसम्भिदादीसु, सीलक्खन्धदिपञ्चधमक्खन्धेसु, ठानाहानेसु, महाविहारसमापत्तियं, अरियसच्चेसु, सतिपट्टानादीसु, बोधिपक्खियेसु, विपस्सनाञाणादीसु अट्ठसु विज्जासूति सब्बेसु अनवज्जतुन कुसलेसु धम्मेसु बहूपकारो । 219 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy