SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ( १०.३४८ - ३४८) असेक्खधम्मदसकवण्णना साधेति । तेनेवस्स "चरतो च तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञणदस्सनं पच्चुपट्ठितं होती "ति वुच्चति । पुथुसमणब्राह्मणानन्ति बहूनं समणब्राह्मणानं । एत्थ च समणाति पब्बज्जुपगता । ब्राह्मणाति भोवादिनो । पुथुपच्चेकसच्चानीति बहूनि पाटेक्कसच्चानि, इदमेव दस्सनं सच्चं, इदमेव दस्सनं सच्चन्ति एवं पाटियेक्कं गहितानि बहूनि सच्चानीति अत्थो । नुन्नानीति निहतानि । पणुन्नानीति सुट्टु निहतानि । चत्तानीति विस्सट्ठानि । वन्तानीति वमितानि । मुत्तानीति छिन्नबन्धनानि कतानि । पहीनानीति पजहितानि । पटिनिस्सट्ठानीति यथा न पुन चित्तं आरुहन्ति, एवं पटिनिस्सज्जितानि । सब्बानेव तानि गहितग्गहणस्स विस्सट्ठभाववेवचनानि । २१५ समवयसट्ठेसनोति एत्थ अवयाति अनूना । सट्ठाति विस्सट्ठा। सम्मा अवया सट्टा एसना अस्साति समवयसद्वेसनो । सम्मा विस्सट्ठसब्बएसनोति अत्थो । विमुत्तन्तिआदीहि मग्गस्स किच्चनिप्पत्ति कथिता । रागा चित्तं रागो मे पहीनोतिआदीहि पच्चवेक्खणाय फलं कथितं । असेक्खधम्मदसकवण्णना असेक्खा सम्मादिट्ठीतिआदयो सब्बेपि फलसम्पयुत्तधम्मा एव । एत्थ च सम्मादिट्ठि, सम्माञणन्ति द्वीसु ठानेसु पञ्ञाव कथिता । सम्माविमुत्तीति इमिना पदेन वुत्तावसेसा । फलसमापत्तिधम्मा सङ्गहिताति वेदितब्बा | Jain Education International " इमे खो, आवुसो 'तिआदि वृत्तनयेनेव योजेतब्बं । इति छन्नं दसकानं वसेन समसट्ठि पञ्हे कथेतो थेरो सामग्गिरसं दस्सेसीति । दसकवण्णना निट्ठिता । 215 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy