SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१४ ( १०.३४८ - ३४८) मूलानि च । अनभिज्झा हि मूलं पत्वा अलोभो कुसलमूलं होति । अब्यापादो अदोसो कुसलमूलं । सम्मादिट्ठि अमोहो कुसलमूलं । दीघनिकाये पार्थिकवरगट्ठकथा आरम्मणतोति पाणातिपातादीनं आरम्मणानेव एतेसं आरम्मणानि । वीतिक्कमितब्बतोयेव हि वेरमणी नाम होति । यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति वेदितब्बा । वेदनातोति सब्बे सुखवेदना होन्ति मज्झत्तवेदना वा । कुसलं पत्वा हि दुक्खवेदना नाम नत्थि । मूलतोति परिपाटिया सत्त आणसम्पत्तचित्तेन विरमन्तस्स अलोभअदोस अमोहवसेन तिमूलानि होन्ति, आणविप्पयुत्तचित्तेन विरमन्त द्विमूलानि । अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स द्विमूला, ञाणविप्पयुत्तचित्तेन एकमूला । अलोभो पन अत्तनाव अत्तनो मूलं न होति । अब्यापादेपि एसेव नयो । सम्मादिट्ठि अलोभादोसवसेन द्विमूला एवाति । अरियवासदसकवण्णना ३४८. अरियवासाति अरिया एव वसिंसु वसन्ति वसिस्सन्ति एतेसूति अरियवासा । पञ्चङ्गविप्पहीनोति पञ्चहि अहि विप्पयुत्तोव हुत्वा खीणासवो अवसि वसति वसिस्सीति तस्मा अयं पञ्चङ्गविप्पहीनता, अरियस्स वासत्ता अरियवासोति वृत्तो । एस नयो सब्बत्थ । एवं खो, आबुसो, भिक्खु छळङ्गसमन्नागतो होतीति छळङ्गुपेक्खाय समन्नागतो होति । छळपेक्खा नाम केति ? आणादयो । " ञाण "न्ति वुत्ते किरियतो चत्तारि आणसम्पयुत्तचित्तानि लब्भन्ति । " सततविहारो "ति वुत्ते अट्ठ महाचित्तानि । “रज्जनदुस्सनं नत्थीति वुत्ते दस चित्तानि लब्भन्ति । सोमनस्सं आसेवनवसेन लब्भति । सतारक्खेन चेतसाति खीणासवस्स हि तीसु द्वारेसु सब्बकालं सति आरक्खकिच्चं Jain Education International 214 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy