SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१६ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३४९-३४९) पहसमोधानवण्णना ३४९. इध पन ठत्वा पञ्हा समोधानेतब्बा । इमस्मिहि सुत्ते एककवसेन द्वे पञ्हा कथिता । दुकवसेन सत्तति । तिकवसेन असीतिसतं | चतुक्कवसेन द्वेसतानि । पञ्चकवसेन तिंससतं। छक्कवसेन बात्तिंससतं । सत्तकवसेन अट्ठनवुति । अट्ठकवसेन अट्ठासीति । नवकवसेन चतुपण्णास । दसकवसेन समसट्ठीति एवं सहस्सं चुद्दस पञ्हा कथिता । _इमहि सुत्तन्तं ठपेत्वा तेपिटके बुद्धवचने अजओ सुत्तन्तो एवं बहुपहपटिमण्डितो नत्थि। भगवा इमं सुत्तन्तं आदितो पट्ठाय सकलं सुत्वा चिन्तेसि- "धम्मसेनापति सारिपुत्तो बुद्धबलं दीपेत्वा अप्पटिवत्तियं सीहनादं नदति । सावकभासितोति वुत्ते ओकप्पना न होति, जिनभासितोति वुत्ते होति, तस्मा जिनभासितं कत्वा देवमनुस्सानं ओकप्पनं इमस्मिं सुत्तन्ते उप्पादेस्सामी"ति । ततो वुट्ठाय साधुकारं अदासि । तेन वुत्तं “अथ खो भगवा वुट्ठहित्वा आयस्मन्तं सारिपुत्तं आमन्तेसि, साधु, साधु, सारिपुत्त, साधु खो त्वं सारिपुत्त, भिक्खूनं सङ्गीतिपरियायं अभासी"ति । तत्थ सङ्गीतिपरियायन्ति सामग्गिया कारणं । इदं वुत्तं होति- “साधु, खो त्वं, सारिपुत्त, मम सब्ब ताणेन संसन्दित्वा भिक्खून सामग्गिरसं अभासी"ति । समनुज्ञो सत्था अहोसीति अनुमोदनेन समनुञो अहोसि । एत्तकेन अयं सुत्तन्तो जिनभासितो नाम जातो । देसनापरियोसाने इमं सुत्तन्तं मनसिकरोन्ता ते भिक्खू अरहत्तं पापुर्णिसूति । सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय - सङ्गीतिसुत्तवण्णना निद्विता। 216 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy