SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ( १०.३४७-३४७) कुसलकम्मपथदसकवण्णना नो मूलानि । अभिज्झाब्यापादा कम्मपथा चेव मूलानि च । अभिज्झा हि मूलं पत्वा लोभी अकुसलमूलं होति । ब्यापादो दोसो अकुसलमूलं होति । आरम्मणतोति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्घारारम्मणो होति । अदिन्नादानं सत्तारम्मणं वा सङ्घारारम्मणं वा, मिच्छाचारो फोटुब्बवसेन सङ्घारारम्मणो । “सत्तारम्मणो”तिपि एके । मुसावादी सत्तारम्मणो वा सङ्घारारम्मणो वा, तथा पिसुणवाचा । फरुसवाचा सत्तारम्मणाव । सम्फप्पलापो दिट्ठसुतमुतविज्ञातवसेन सत्तारम्मणो वा सङ्घारारम्मणो वा। तथा अभिज्झा । ब्यापादो सत्तारम्मणोव । मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्घारारम्मणा । २१३ वेदनातोति पाणातिपातो दुक्खवेदनो होति । किञ्चापि हि राजानो चोरं दिवा हसमानापि ‘“गच्छथ नं घातेथा "ति वदन्ति, सन्निट्ठापकचेतना पन दुक्खसम्पत्ताव होति । अदिन्नादानं तिवेदनं । मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो । सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति । मुसावादो तिवेदनो । तथा पिसुणवाचा । फरुसवाचा दुक्खवेदना । सम्फप्पलापो तिवेदनो। अभिज्झा सुखमज्झत्तवसेन द्विवेदना तथा मिच्छादिट्ठि । ब्यापादो दुखवेदन | Jain Education International मूलतोति पाणातिपातो दोसमोहवसेन द्विमूलको होति । अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा । मिच्छाचारो लोभमोहवसेन । मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा तथा पिसुणवाचा सम्फप्पलापो च । फरुसवाचा दोसमोहवसेन । अभिज्झा मोहवसेन एकमूला । तथा ब्यापादो । मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति । कुसलकम्मपथदसकवण्णना पाणातिपाता वेरमणिआदीनि समादानसम्पत्तसमुच्छेदविरतिवसेन वेदितब्बानि । धम्मतो पन एतेसुपि परिपाटिया सत्त चेतनापि वत्तन्ति विरतियोपि । अन्ते तयो चेतनासम्पयुत्ताव । कोट्ठासतोति पटिपाटिया सत्त कम्मपथा एव, नो मूलानि । अन्ते तयो कम्मपथा चेव 213 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy