SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (१०.३४०-३४४) नवकवण्णना २०९ नवकवण्णना ३४०. इति अट्ठकवसेन सामग्गिरसं दस्सेत्वा इदानि नवकवसेन दस्सेतुं पुन देसनं आरभि । तत्थ आघातवत्यूनीति आघातकारणानि | आघातं बन्धतीति कोपं बन्धति करोति उप्पादेति । तं कुतेत्थ लब्भाति तं अनत्थचरणं मा अहोसीति एतस्मिं पुग्गले कुतो लब्भा, केन कारणेन सक्का ल« ? परो नाम परस्स अत्तनो चित्तरुचिया अनत्थं करोतीति एवं चिन्तेत्वा आघातं पटिविनोदेति । अथ वा सचाहं पटिकोपं करेय्यं, तं कोपकरणं एत्थ पुग्गले कुतो लब्भा, केन कारणेन लद्धब्बन्ति अत्थो। कुतो लाभातिपि पाठो, सचाहं एत्थ कोपं करेय्यं, तस्मिं मे कोपकरणे कुतो लाभा, लाभा नाम के सियुन्ति अत्थो । इमस्मिञ्च अत्थे तन्ति निपातमत्तमेव होति ।। ३४१. सत्तावासाति सत्तानं आवासा, वसनट्ठानानीति अत्थो । तत्थ सुद्धावासापि सत्तावासोव, असब्बकालिकत्ता पन न गहिता | सुद्धावासा हि बुद्धानं खन्धावारसदिसा । असङ्ख्येय्यकप्पे बुद्धेसु अनिब्बत्तन्तेसु तं ठानं सुझं होतीति असब्बकालिकत्ता न गहिता । सेसमेत्थ यं वत्तब्द, तं हेट्ठा वुत्तमेव।। ३४२. अक्खणेसु धम्मो च देसियतीति चतुसच्चधम्मो देसियति । ओपसमिकोति किलेसूपसमकरो। परिनिब्बानिकोति किलेसपरिनिब्बानेन परिनिब्बानावहो । सम्बोधगामीति चतुमग्गाणपटिवेधगामी । अञतरन्ति असञभवं वा अरूपभवं वा । ३४३. अनुपुब्बविहाराति अनुपटिपाटिया समापज्जितब्बविहारा । ३४४. अनुपुब्बनिरोधाति अनुपटिपाटिया निरोधा | "इमे, खो आवुसो"तिआदि वुत्तनयेनेव योजेतब्बं । इति छन्नं नवकानं वसेन चतुपण्णास पन्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति । नवकवण्णना निट्टिता। 209 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy