SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१० दीघनिकाये पाथिकवग्गट्ठकथा (१०.३४५-३४५) दसकवण्णना ३४५. इति नवकवसेन सामग्गिरसं दस्सेत्वा इदानि दसकवसेन दस्सेतुं पुन देसनं आरभि । तत्थ नाथकरणाति "सनाथा, भिक्खवे, विहरथ मा अनाथा, दस इमे, भिक्खवे, धम्मा नाथकरणा''ति (अ० नि० ३.१०.१८) एवं अक्खाता अत्तनो पतिट्ठाकरा धम्मा । कल्याणमित्तोतिआदीसु सीलादिगुणसम्पन्ना कल्याणा अस्स मित्ताति कल्याणमित्तो। ते चस्स ठाननिसज्जादीसु सह अयनतो सहायाति कल्याणसहायो। चित्तेन चेव कायेन च कल्याणमित्तेसु एव सम्पवको ओनतोति कल्याणसम्पवङ्को। सुवचो होतीति सुखेन वत्तब्बो होति सुखेन अनुसासितब्बो। खमोति गाळ्हेन फरुसेन कक्खळेन वुच्चमानो खमति, न कुप्पति । पदक्खिणग्गाही अनुसासनिन्ति यथा एकच्चो ओवदियमानो वामतो गण्हाति, पटिप्फरति वा असुणन्तो वा गच्छति, एवं अकत्वा “ओवदथ, भन्ते, अनुसासथ, तुम्हेसु अनोवदन्तेसु को अञो ओवदिस्सती"ति पदक्खिणं गण्हाति। उच्चावचानीति उच्चानि च अवचानि च । किं करणीयानीति किं करोमीति एवं वत्वा कत्तब्बकम्मानि । तत्थ उच्चकम्मानि नाम चीवरस्स करणं रजनं चेतिये सुधाकम्म उपोसथागारचेतियघरबोधियघरेसु कत्तब्बन्ति एवमादि। अवचकम्मं नाम पादधोवनमक्खनादिखुद्दककम्मं । तत्रुपायायाति तत्रुपगमनीया। अलं कातुन्ति कातुं समत्थो होति । अलं संविधातुन्ति विचारेतुं समत्थो । धम्मे अस्स कामो सिनेहोति धम्मकामो, तेपिटकं बुद्धवचनं पियायतीति अत्थो । पियसमुदाहारोति परस्मिं कथेन्ते सक्कच्चं सुणाति, सयञ्च परेसं देसेतुकामो होतीति अत्थो । “अभिधम्मे अभिविनये"ति एत्थ धम्मो अभिधम्मो, विनयो अभिविनयोति चतुक्कं वेदितब्बं । तत्थ धम्मोति सुत्तन्तपिटकं । अभिधम्मोति सत्त पकरणानि । विनयोति उभतोविभङ्गा । अभिविनयोति खन्धकपरिवारा । अथ वा सुत्तन्तपिटकम्पि अभिधम्मपिटकम्पि धम्मो एव । मग्गफलानि अभिधम्मो। सकलं विनयपिटकं विनयो। किलेसवूपसमकारणं अभिविनयो। इति सब्बस्मिम्पि एत्थ धम्मे अभिधम्मे विनये अभिविनये च । उळारपामोजोति बहुलपामोज्जो होतीति अत्थो । 210 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy