SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०८ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३३७-३३८) इमेसु पन अट्ठसु दानेसु चित्तालङ्कारदानमेव उत्तमं । ३३७. दानूपपत्तियोति दानपच्चया उपपत्तियो । दहतीति ठपेति । अधिवातीति तस्सेव वेवचनं। भावेतीति वड्डेति । हीने विमुत्तन्ति हीनेसु पञ्चकामगुणेसु विमुत्तं । उत्तरि अभावितन्ति ततो उत्तरि मग्गफलत्थाय अभावितं । तत्रूपपत्तिया संवत्ततीति यं पत्थेत्वा कुसलं कतं, तत्थ तत्थ निब्बत्तनत्थाय संवत्तति । वीतरागस्साति मग्गेन वा समुच्छिन्नरागस्स समापत्तिया वा विक्खम्भितरागस्स । दानमत्तेनेव हि ब्रह्मलोके निब्बत्तितुं न सक्का । दानं पन समाधिविपस्सनाचित्तस्स अलङ्कारो परिवारो होति । ततो दानेन मुदुचित्तो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्तति । तेन वुत्तं “वीतरागस्स नो सरागस्सा"ति । खत्तियानं परिसा खत्तियपरिसा, समूहोति अत्यो । एस नयो सब्बत्थ । लोकस्स धम्मा लोकधम्मा। एतेहि मुत्तो नाम नत्थि, बुद्धानम्पि होन्तियेव । वुत्तम्पि चेतं- “अट्ठिमे, भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्ततीति (अ० नि० ३.८.५)। लाभो अलाभोति लाभे आगते अलाभो आगतो एवाति वेदितब्बो। यसादीसुपि एसेव नयो । ३३८. अभिभायतनविमोक्खकथा हेट्ठा कथिता एव । "इमे खो, आवुसो''तिआदि वुत्तनयेनेव योजेतब्बं । इति एकादसनं अट्ठकानं वसेन अट्ठासीति पञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति । अट्ठकवण्णना निहिता। 208 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy