SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (१०.३३१-३३१) अधिकरणसमथसत्तकवण्णना २०५ सचे पनेवम्पि न सम्मति, अथ नं उब्बाहिकाय सम्मता भिक्खू “न मयं सक्कोम वूपसमेतु"न्ति सङ्घस्सेव निय्यातेन्ति, ततो सङ्घो पञ्चङ्गसमन्नागतं भिक्खुं सलाकग्गाहापकं सम्मन्नति । तेन गुळ्हकविवटकसकण्णजप्पकेसु तीसु सलाकग्गाहेसु अञतरवसेन सलाकं गाहापेत्वा सन्निपतितपरिसाय धम्मवादीनं येभुय्यताय यथा ते धम्मवादिनो वदन्ति, एवं वूपसन्तं अधिकरणं सम्मुखाविनयेन च येभुय्यसिकाय च वूपसन्तं होति ।। तत्थ सम्मुखाविनयो वुत्तनयो एव। यं पन येभुय्यसिकाकम्मस्स करणं, अयं येभुष्यसिका नाम । एवं विवादाधिकरणं द्वीहि समथेहि सम्मति । अनुवादाधिकरणं चतूहि समथेहि सम्मति- सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च । सम्मुखाविनयेनेव सम्ममानं यो च अनुवदति, यञ्च अनुवदति, तेसं वचनं सुत्वा सचे काचि आपत्ति नत्थि, उभो खमापेत्वा, सचे अस्थि, अयं नामेत्थ आपत्तीति एवं विनिच्छितं वूपसम्मति । तत्थ सम्मुखाविनयलक्खणं वुत्तनयमेव । यदा पन खीणासवस्स भिक्खुनो अमूलिकाय सीलविपत्तिया अनुसितस्स सतिविनयं याचमानस्स सङ्घो अत्तिचतुत्थेन कम्मेन सतिविनयं देति, तदा सम्मुखाविनयेन च सतिविनयेन च वूपसन्तं होति । दिन्ने पन सतिविनये पुन तस्मिं पुग्गले कस्सचि अनुवादो न रुहति । यदा उम्मत्तको भिक्खु उम्मादवसेन अस्सामणके अज्झाचारे “सरतायस्मा एवरूपिं आपत्ति"न्ति भिक्खूहि चोदियमानो "उम्मत्तकेन मे, आवुसो, एतं कतं, नाहं तं सरामी"ति भणन्तोपि भिक्खूहि चोदियमानोव पुन अचोदनत्थाय अमूळ्हविनयं याचति, सङ्घो चस्स अत्तिचतुत्थेन कम्मेन अमूळ्हविनयं देति, तदा सम्मुखाविनयेन च अमूळ्हविनयेन च वूपसन्तं होति । दिन्ने पन अमूळ्हविनये पुन तस्मिं पुग्गले कस्सचि तप्पच्चया अनुवादो न रुहति । - यदा पन पाराजिकेन वा पाराजिकसामन्तेन वा चोदियमानस्स अगेननं पटिचरतो पापुस्सन्नताय पापियस्स पुग्गलस्स "सचायं अच्छिन्नमूलो भविस्सति, सम्मा वत्तित्वा ओसारणं लभिस्सति । सचे छिन्नमूलो अयमेवस्स नासना भविस्सती"ति मञ्जमानो सङ्घो अत्तिचतुत्थेन कम्मेन तस्सपापियसिकं करोति, तदा सम्मुखाविनयेन च तस्सपापियसिकाय च वूपसन्तं होतीति । एवं अनुवादाधिकरणं चतूहि समथेहि सम्मति । आपत्ताधिकरणं तीहि समथेहि सम्मति सम्मुखाविनयेन च पटिञातकरणेन च तिणवत्थारकेन च। तस्स सम्मुखाविनयेनेव वूपसमो नत्थि। यदा पन एकस्स वा 205 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy