SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०४ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३३१-३३१) वुत्तनयानेव | अप्पहीनतुन अनुसयन्तीति अनुसया। थामगतो कामरागो कामरागानुसयो । एस नयो सब्बत्थ । संयोजनसत्तकं उत्तानत्थमेव । अधिकरणसमथसत्तकवण्णना अधिकरणसमथेसु अधिकरणानि समेन्ति वूपसमेन्तीति अधिकरणसमथा। उप्पचुप्पनानन्ति उप्पन्नानं उप्पन्नानं । अधिकरणानन्ति विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं किच्चाधिकरणन्ति इमेसं चतुन्नं । समथाय वूपसमायाति समथत्थञ्चेव वूपसमनत्थञ्च । सम्मुखाविनयो दातब्बो...पे०... तिणवत्थारकोति इमे सत्त समथा दातब्बा । तत्रायं विनिच्छयनयो। अधिकरणेसु ताव धम्मोति वा अधम्मोति वा अट्ठारसहि वत्थूहि विवदन्तानं भिक्खूनं यो विवादो, इदं विवादाधिकरणं नाम । सीलविपत्तिया वा आचारदिडिआजीवविपत्तिया वा अनुवदन्तानं अनुवादो उपवदना चेव चोदना च, इदं अनुवादाधिकरणं नाम । मातिकाय आगता पञ्च, विभङ्गे वेति सत्तपि आपत्तिक्खन्धा, इदं आपत्ताधिकरणं नाम । सङ्घस्स अपलोकनादीनं चतुन्नं कम्मानं करणं, इदं किच्चाधिकरणं नाम । तत्थ विवादाधिकरणं द्वीहि समथेहि सम्मति सम्मुखाविनयेन च येभुय्यसिकाय च । सम्मुखाविनयेनेव सम्ममानं यस्मिं विहारे उप्पन्नं तस्मिंयेव वा अञत्थ वूपसमेतुं गच्छन्तानं अन्तरामग्गे वा यत्थ गन्त्वा सङ्घस्स निय्यातितं तत्थ सङ्घन वा सङ्घ वूपसमेतुं असक्कोन्ते तत्थेव उब्बाहिकाय सम्मतपुग्गलेहि वा विनिच्छितं सम्मति । एवं सम्ममाने च पनेतस्मिं या सङ्घसम्मुखता धम्मसम्मुखता विनयसम्मुखता पुग्गलसम्मुखता, अयं सम्मुखाविनयो नाम । तत्थ च कारकसङ्घस्स सङ्घसामग्गिवसेन सम्मुखीभावो सङ्कसम्मुखता। समेतब्बस्स वत्थुनो भूतता धम्मसम्मुखता। यथा तं समेतब्बं, तथैव सम्मनं विनयसम्मुखता। यो च विवदति, येन च विवदति, तेसं उभिन्नं अत्थपच्चत्थिकानं सम्मुखीभावो पुग्गलसम्मुखता। उब्बाहिकाय वूपसमे पनेत्थ सङ्घसम्मुखता परिहायति। एवं ताव सम्मुखाविनयेनेव सम्मति। 204 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy