SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०६ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३३१-३३१) भिक्खुनो सन्तिके सङ्घगणमझेसु वा भिक्खु लहुकं आपत्तिं देसेति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च पटिञातकरणेन च वूपसम्मति । तत्थ सम्मुखाविनये ताव यो च देसेति, यस्स च देसेति, तेसं सम्मुखीभावो पुग्गलसम्मुखता। सेसं वुत्तनयमेव ।। पुग्गलस्स गणस्स च देसनाकाले सङ्घसम्मुखता परिहायति । या पनेत्थ अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नोति च आम, पस्सामीति च पटिञा, ताय पटिञाय “आयतिं संवरेय्यासी"ति करणं, तं पटिञातकरणं नाम। सङ्घादिसेसे हि परिवासादियाचना पटिञा। परिवासादीनं दानं पटिञातकरणं नाम । द्वे पक्खजाता पन भण्डनकारका भिक्खू बहुं अस्सामणकं अज्झाचरित्वा पुन लज्जिधम्मे उप्पन्ने सचे मयं इमाहि आपत्तीहि अचमचं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय संवत्तेय्याति अञमधे आपत्तिया कारापने दोसं दिस्वा यदा तिणवत्थारककम्मं करोन्ति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च तिणवत्थारकेन च सम्मति । तत्थ हि यत्तका हत्थपासूपगता “न मेतं खमती"ति एवं दिट्ठाविकम्मं अकत्वा निद्दम्पि ओक्कन्ता होन्ति, सब्बेसं ठपेत्वा थुल्लवज्जञ्च गिहिपटिसंयुत्तञ्च सब्बापत्तियो वुट्ठहन्ति, एवं आपत्ताधिकरणं तीहि समथेहि सम्मति । किच्चाधिकरणं एकेन समथेन सम्मति सम्मुखाविनयेनेव । इमानि चत्तारि अधिकरणानि यथानुरूपं इमेहि सत्तहि समथेहि सम्मन्ति । तेन वुत्तं- उप्पन्नप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो...पे०... तिणवत्थारकोति । अयमेत्थ विनिच्छयनयो । वित्थारो पन समथक्खन्धके आगतोयेव । विनिच्छयोपिस्स समन्तपासादिकायं वुत्तो। "इमे खो, आवुसो''तिआदि वुत्तनयेनेव योजेतब्बं । इति चुद्दसन्नं सत्तकानं वसेन अट्ठनवुति पन्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति । सत्तकवण्णना निट्ठिता। 206 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy