SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ (१०.३३१-३३१) सत्तकवण्णना २०३ दस परिपुच्छाय। इदं अतिसम्बाधं । दस वस्सानि पन उद्देसस्स कालो। वीसति परिपुच्छाय । ततो परं योगे कम्मं कातब्बं । अट्ठविधं परिसं जानातीति परिसञ्जू। सेवितब्बासेवितब्बं पुग्गलं जानातीति पुग्गल। ३३१. निदसवत्थूनीति निद्दसादिवत्थूनि । निद्दसो भिक्खु, निब्बीसो, नित्तिंसो, निच्चत्तालीसो, निप्पासो भिक्खूति एवं वचनकारणानि । अयं किर पञ्हो तित्थियसमये उप्पन्नो। तित्थिया हि दसवस्सकाले मतं निगण्ठं निद्दसोति वदन्ति । सो किर पुन दसवस्सो न होति । न केवलञ्च दसवस्सोव । नववस्सोपि...पे०... एकवस्सोपि न होति । एतेनेव नयेन वीसतिवस्सादिकालेपि मतं निब्बीसो, नित्तिंसो, निच्चत्तालीसो, निप्पञ्जासोति वदन्ति । आयस्मा आनन्दो गामे विचरन्तो तं कथं सुत्वा विहारं गन्त्वा भगवतो आरोचेसि । भगवा आह "न इदं, आनन्द, तित्थियानं अधिवचनं मम सासने खीणासवस्सेतं अधिवचनं । खीणासवो हि दसवस्सकाले परिनिब्बुतो पुन दसवस्सो न होति । न केवलञ्च दसवस्सोव, नववस्सोपि...पे०... एकवस्सोपि । न केवलञ्च एकवस्सोव, दसमासिकोपि...पे०... एकमासिकोपि। एकदिवसिकोपि । एकमुहुत्तोपि न होति एव । कस्मा ? पुन पटिसन्धिया अभावा । निब्बीसादीसुपि एसेव नयो । इति भगवा मम सासने खीणासवस्सेतं अधिवचन"न्ति वत्वा येहि कारणेहि सो निद्दसो होति, तानि दस्सेतुं सत्त निद्दसवत्थूनि देसेति । थेरोपि तमेव देसनं उद्धरित्वा सत्त निद्दसवत्थूनि इधावुसो, भिक्खु, सिक्खासमादानेतिआदिमाह । तत्थ इधाति इमस्मिं सासने । सिक्खासमादाने तिब्बच्छन्दो होतीति सिक्खत्तयपूरणे बहलच्छन्दो होति । आयतिञ्च सिक्खासमादाने अविगतपेमोति अनागते पुनदिवसादीसुपि सिक्खापूरणे अविगतपेमेन समन्नागतो होति । धम्मनिसन्तियाति धम्मनिसामनाय । विपस्सनायेतं अधिवचनं । इच्छाविनयेति तण्हाविनयने । पटिसल्लानेति एकीभावे । वीरियारम्भेति कायिकचेतसिकस्स वीरियस्स पूरणे । सतिनेपक्केति सतियञ्चेव नेपक्कभावे च । दिद्विपटिवेधेति मग्गदस्सने । सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं । सासु असुभानुपस्सनाआणे सञा असुभसा। आदीनवानुपस्सनाञाणे सञ्जा आदीनवसा नाम । सेसा हेट्ठा वुत्ता एव | बलसत्तकविञआणट्ठितिसत्तकपुग्गलसत्तकानि 203 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy