SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३३०-३३०) ___“इमे खो, आवुसो''तिआदि वुत्तनयेनेव योजेतब्बं । इति द्वावीसतिया छक्कानं वसेन बात्तिंससतपञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति । छक्कवण्णना निहिता। सत्तकवण्णना ३३०. इति छक्कवसेन सामग्गिरसं दस्सेत्वा इदानि सत्तकवसेन दस्सेतुं पुन देसनं आरभि । ___ तत्थ सम्पत्तिपटिलाभटेन सद्धाव धनं सद्धाधनं। एस नयो सब्बत्थ । पञाधनं पनेत्थ सब्बसेढें । पञ्जाय हि ठत्वा तीणि सुचरितानि पञ्चसीलानि दससीलानि पूरेत्वा सग्गूपगा होन्ति, सावकपारमीजाणं, पच्चेकबोधिआणं, सब्ब ताणञ्च पटिविज्झन्ति । इमासं सम्पत्तीनं पटिलाभकारणतो पञ्जा "धन"न्ति वुत्ता। सत्तपि चेतानि लोकियलोकुत्तरमिस्सकानेव कथितानि । बोज्झङ्गकथा कथिताव । समाधिपरिक्खाराति समाधिपरिवारा। सम्मादिवादीनि वुत्तत्थानेव । इमेपि सत्त परिक्खारा लोकियलोकुत्तराव कथिता । असतं धम्मा असन्ता वा धम्मा लामका धम्माति असद्धम्मा। विपरियायेन सद्धम्मा वेदितब्बा । सेसमेत्थ उत्तानत्थमेव । सम्मेसु पन सद्धादयो सब्बेपि विपस्सकस्सेव कथिता । तेसुपि पञा लोकियलोकुत्तरा । अयं विसेसो।। सप्पुरिसानं धम्माति सप्पुरिसधम्मा। तत्थ सुत्तगेय्यादिकं धम्मं जानातीति धम्म। तस्स तस्सेव भासितस्स अत्थं जानातीति अत्यञ्जू। “एत्तकोम्हि सीलेन समाधिना पञाया"ति एवं अत्तानं जानातीति अत्तञ्जू। पटिग्गहणपरिभोगेसु मत्तं जानातीति मत्त। अयं कालो उद्देसस्स, अयं कालो परिपुच्छाय, अयं कालो योगस्स अधिगमायाति एवं कालं जानातीति कालखू। एत्थ च पञ्च वस्सानि उद्देसस्स कालो । 202 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy