SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ (१०.३१५-३१५) पञ्चकवण्णना “इमे खो, आवुसो''तिआदि वुत्तनयेनेव योजेतब्बं । इति समपञ्जासाय चतुक्कानं वसेन द्वेपञ्हसतानि कथेन्तो थेरो सामग्गिरसं दस्सेसीति । चतुक्कवण्णना निहिता। पञ्चकवण्णना ३१५. इति चतुक्कवसेन सामग्गिरसं दस्सेत्वा इदानि पञ्चकवसेन दस्सेतुं पुन देसनं आरभि । तत्थ पञ्चसु खन्धेसु रूपक्खन्धो लोकियो। सेसा लोकियलोकुत्तरा। उपादानक्खन्धा लोकियाव । वित्थारतो पन खन्धकथा विसुद्धिमग्गे वुत्ता। कामगुणा हेट्ठा वित्थारिताव । सुकतदुक्कटादीहि गन्तब्बाति गतियो। निरयोति निरस्सादो। सहोकासेन खन्धा कथिता। ततो परेसु तीसु निब्बत्ता खन्धाव वुत्ता । चतुत्थे ओकासोपि । आवासे मच्छरियं आवासमच्छरियं । तेन समन्नागतो भिक्खु आगन्तुकं दिस्वा "एत्थ चेतियस्स वा सङ्घस्स वा परिक्खारो ठपितो"तिआदीनि वत्वा सङ्घिकम्पि आवासं निवारेति । सो कालङ्कृत्वा पेतो वा अजगरो वा हुत्वा निब्बत्तति । कुले मच्छरियं कुलमच्छरियं । तेन समन्नागतो भिक्खु तेहि कारणेहि अत्तनो उपट्ठाककुले अजेसं पवेसनम्पि निवारेति । लाभे मच्छरियं लाभमच्छरियं। तेन समन्नागतो भिक्खु सचिकम्पि लाभं मच्छरायन्तो यथा अञ्चे न लभन्ति, एवं करोति । वण्णे मच्छरियं वण्णमच्छरियं । वण्णोति चेत्थ सरीरवण्णोपि गुणवण्णोपि वेदितब्बो । परियत्तिधम्मे मच्छरियं धम्ममच्छरियं । तेन समन्नागतो भिक्खु "इमं धम्म परियापुणित्वा एसो मं अभिभविस्सती"ति अञस्स न देति । यो पन धम्मानुग्गहेन वा पुग्गलानुग्गहेन वा न देति, न तं मच्छरियं । चित्तं निवारेन्ति परियोनन्धन्तीति नीवरणानि। कामच्छन्दो नीवरणपत्तो अरहत्तमग्गवज्झो। कामरागानुसयो कामरागसंयोजनपत्तो अनागामिमग्गवज्झो। थिनं 191 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy