SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १९२ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३१६-३१६) चित्तगेलनं । मिद्धं खन्धत्तयगेलनं । उभयम्पि अरहत्तमग्गवज्झं । तथा उद्धच्चं । कुक्कुच्चं अनागामिमग्गवझं । विचिकिच्छा पठममग्गवज्झा । ___ संयोजनानीति बन्धनानि । तेहि पन बद्धेसु पुग्गलेसु रूपारूपभवे निब्बत्ता सोतापन्नसकदागामिनो अन्तोबद्धा बहिसयिता नाम । तेसहि कामभवे बन्धनं । कामभवे अनागामिनो बहिबद्धा अन्तोसयिता नाम। तेसहि रूपारूपभवे बन्धनं । कामभवे सोतापन्नसकदागामिनो अन्तोबद्धा अन्तोसयिता नाम । रूपारूपभवे अनागामिनो बहिबद्धा बहिसयिता नाम । खीणासवो सब्बत्थ अबन्धनो। सिक्खितब्बं पदं सिक्खापदं, सिक्खाकोट्ठासोति अत्थो। सिक्खाय वा पदं सिक्खापदं, अधिचित्तअधिपञासिक्खाय अधिगमुपायोति अत्थो । अयमेत्थ सङ्ग्रेपो । वित्थारतो पन सिक्खापदकथा विभङ्गप्पकरणे सिक्खापदविभङ्गे आगता एव । अभब्बट्ठानादिपञ्चकवण्णना ३१६. “अभब्बो, आवुसो, खीणासवो भिक्खु सञ्चिच्च पाण''न्तिआदि देसनासीसमेव, सोतापन्नादयोपि पन अभब्बा | पुथुज्जनखीणासवानं निन्दापसंसथम्पि एवं वुत्तं । पुथुज्जनो नाम गारव्हो, मातुघातादीनिपि करोति । खीणासवो पन पासंसो, कुन्थकिपिल्लिकघातादीनिपि न करोतीति । ब्यसनेसु वियस्सतीति ब्यसनं, हितसुखं खिपति विद्धंसेतीति अत्थो । जातीनं ब्यसनं आतिव्यसनं, चोररोगभयादीहि आतिविनासोति अत्थो। भोगानं ब्यसनं भोगव्यसनं, राजचोरादिवसेन भोगविनासोति अत्थो । रोगो एव ब्यसनं रोगव्यसनं। रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनं, सीलस्स ब्यसनं सीलव्यसनं। दुस्सील्यस्सेतं नामं । सम्मादिढेि विनासयमाना उप्पन्ना दिट्ठि एव ब्यसनं दिडिव्यसनं। एत्थ च आतिब्यसनादीनि तीणि नेव अकुसलानि न तिलक्खणाहतानि | सीलदिट्ठिव्यसनद्वयं अकुसलं तिलक्खणाहतं । तेनेव "नावुसो, सत्ता जातिव्यसनहेतु वा"तिआदिमाह । जातिसम्पदाति ज्ञातीनं सम्पदा पारिपूरी बहुभावो । भोगसम्पदायपि एसेव नयो । आरोग्यस्स सम्पदा आरोग्यसम्पदा। पारिपूरी दीघरत्तं अरोगता | सीलदिद्विसम्पदासुपि एसेव 192 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy