SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३१४-३१४) अत्तन्तपादिचतुक्कवण्णना ३१४. अत्तन्तपादीसु पठमो अचेलको । दुतियो ओरब्मिकादीसु अञतरो। ततियो यजयाजको । चतुत्थो सासने सम्मापटिपन्नो । अत्तहिताय पटिपन्नादीसु पठमो यो सयं सीलादिसम्पन्नो, परं सीलादीसु न समादपेति आयस्मा वक्कलित्थेरो विय। दुतियो यो अत्तना न सीलादिसम्पन्नो, परं सीलादीसु समादपेति आयस्मा उपनन्दो विय । ततियो यो नेवत्तना सीलादिसम्पन्नो, परं सीलादीसु न समादपेति देवदत्तो विय । चतुत्थो यो अत्तना च सीलादिसम्पन्नो परञ्च सीलादीसु समादपेति आयस्मा महाकस्सपो विय। तमादीसु तमोति अन्धकारभूतो । तमपरायणोति तममेव परं अयनं गति अस्साति तमपरायणो। एवं सब्बपदेसु अत्थो वेदितब्बो। एत्थ च पठमो नीचे चण्डालादिकुले दुज्जीविते हीनत्तभावे निब्बत्तित्वा तीणि दुच्चरितानि परिपूरेति । दुतियो तथाविधो हुत्वा तीणि सुचरितानि परिपूरेति । ततियो उळारे खत्तियकुले बहुअन्नपाने सम्पन्नत्तभावे निब्बत्तित्वा तीणि दुच्चरितानि परिपूरेति । चतुत्थो तादिसोव हुत्वा तीणि सुचरितानि परिपूरेति । समणमचलोति समणअचलो। म-कारो पदसन्धिमत्तं । सो सोतापन्नो वेदितब्बो । सोतापन्नो हि चतूहि वातेहि इन्दखीलो विय परप्पवादेहि अकम्पियो । अचलसद्धाय समन्नागतोति समणमचलो। वुत्तम्पि चेतं- “कतमो च पुग्गलो समणमचलो? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया'ति (पु० प० १९०) वित्थारो। रागदोसानं पन तनुभूतत्ता सकदागामी समणपदुमो नाम । तेनाह - "कतमो पन पुग्गलो समणपदुमो ? इधेकच्चो पुग्गलो सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति, अयं वुच्चति पुग्गलो समणपदुमो"ति (पु० प० १९०)। रागदोसानं अभावा खिप्पमेव पुप्फिस्सतीति अनागामी समणपुण्डरीको नाम । तेनाह - "कतमो च पुग्गलो समणपुण्डरीको? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं...पे०... अयं वुच्चति पुग्गलो समणपुण्डरीको''ति (पु० प० १९०)। अरहा पन सब्बेसम्पि गन्थकारकिलेसानं अभावा समणेसु समणसुखुमालो नाम | तेनाह - "कतमो च पुग्गलो समणेसु समणसुखुमालो? इधेकच्चो आसवानं खया...पे०... उपसम्पज्ज विहरति । अयं वुच्चति पुग्गलो समणेसु समणसुखुमालो"ति । 190 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy