SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ दक्खिणाविसुद्धादिचतुक्कवण्णना ओपपातिकायेव । तथा नेरयिका । पेतेसु चतस्सोपि लब्भन्ति । गब्भावक्कन्तियो सम्पसादनीये कथिता एव I ( १०.३१३ - ३१३) अत्तभावपटिलाभेसु पठमो खिड्डापदोसिकवसेन वेदितब्बो । दुतियो ओरब्मिकादीहि घातियमानउरब्भादिवसेन। ततियो मनोपदोसिकावसेन । चतुत्थो चातुमहाराजिके उपादाय उपरिसेसदेवतावसेन। ते हि देवा नेव अत्तसञ्चेतनाय मरन्ति, न परसञ्चेतनाय । दक्खिणाविसुद्धादिचतुक्कवण्णना ३१३. दक्खिणाविसुद्धियोति दानसङ्घाता दक्खिणा विसुज्झन्ति महफ्फला होन्ति एताहीति दक्खिणाविसुद्धियो । १८९ दायकतो विसुज्झति, नो पटिग्गाहकतोति यत्थ दायको सीलवा होति, धम्मेनुप्पन्नं देय्यधम्मं देति, पटिग्गाहको दुस्सीलो । अयं दक्खिणा वेस्सन्तरमहाराजस्स दक्खिणासदिसा। पटिग्गाहकतो विसुज्झति, नो दायकतोति यत्थ पटिग्गाहको सीलवा होति, दायको दुस्सीलो, अधम्मेनुप्पन्नं देति, अयं दक्खिणा चोरघातकस्स दक्खिणासदिसा । नेव दायकतो विसुज्झति, नो पटिग्गाहकतोति यत्थ उभोपि दुस्सीला देय्यधम्मोपि अधम्मेन निब्बत्तो । विपरियायेन चतुत्था वेदितब्बा । सङ्ग्रहवत्थूनीति सङ्ग्रहकारणानि । तानि हेट्ठा विभत्तानेव । अनरियवहारात अनरियानं लामकानं वोहारा । अरियवोहाराति अरियानं सप्पुरिसानं वोहारा । दिट्ठवादिताति दिट्टं मयाति एवं वादिता । एत्थ च तंतंसमुट्ठापकचेतनावसेन अथ वेदितब्बो | Jain Education International 189 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy