SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८८ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३१२-३१२) सच्छिकरणीयाति पच्चक्खकरणेन चेव पटिलाभेन च सच्छिकातब्बा। चक्खुनाति दिब्बचक्खुना । कायेनाति सहजातनामकायेन । पञआयाति अरहत्तफलजाणेन । ___ ओघाति वट्टस्मिं सत्ते ओहनन्ति ओसीदापेन्तीति ओघा । तत्थ पञ्चकामगुणिको रागो कामोघो। रूपारूपभवेसु छन्दरागो भवोघो। तथा झाननिकन्ति सस्सतदिविसहगतो च रागो। द्वासट्ठि दिट्ठियो दिट्ठोघो। वट्टस्मिं योजेन्तीति योगा। ते ओघा विय वेदितब्बा । ___ विसंयोजेन्तीति विसञ्जोगा। तत्थ असुभज्झानं कामयोगविसंयोगो । तं पादकं कत्वा अधिगतो अनागामिमग्गो एकन्तेनेव कामयोगविसञोगो नाम। अरहत्तमग्गो भवयोगविसञोगो नाम। सोतापत्तिमग्गो दिद्वियोगविसञोगो नाम। अरहत्तमग्गो अविज्जायोगविसञोगो नाम । गन्थनवसेन गन्था। वट्टस्मिं नामकायञ्चेव रूपकायञ्च गन्थति बन्धति पलिबुन्धतीति कायगन्थो। इदंसच्चाभिनिवेसोति इदमेव सच्चं, मोघमञ्जन्ति एवं पवत्तो दिट्ठाभिनिवेसो । उपादानानीति आदानग्गहणानि । कामोति रागो, सोयेव गहणटेन उपादानन्ति कामुपादानं। दिट्ठीति मिच्छादिट्ठि, सापि गहणटेन उपादानन्ति दिदुपादानं। इमिना सुद्धीति एवं सीलवतानं गहणं सीलब्बतुपादानं। अत्ताति एतेन वदति चेव उपादियति चाति अत्तवादुपादानं। योनियोति कोट्ठासा। अण्डे जाताति अण्डजा। जलाबुम्हि जाताति जलाबुजा। संसेदे जाताति संसेदजा। सयनस्मिं पूतिमच्छादीसु च निब्बत्तानमेतं अधिवचनं । वेगेन आगन्त्वा उपपतिता वियाति ओपपातिका। तत्थ देवमनुस्सेसु संसेदजओपपातिकानं अयं विसेसो । संसेदजा मन्दा दहरा हुत्वा निब्बत्तन्ति | ओपपातिका सोळसवस्सुद्देसिका हुत्वा । मनुस्सेसु हि भुम्मदेवेसु च इमा चतस्सोपि योनियो लब्भन्ति । तथा तिरच्छानेसु सुपण्णनागादीसु । वुत्त हेतं- “तत्थ, भिक्खवे, अण्डजा सुपण्णा अण्डजेव नागे हरन्ति, न जलाबुजे न संसेदजे न ओपपातिके"ति (सं० नि० २.३.३९३) । चातुमहाराजिकतो पट्ठाय उपरिदेवा 188 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy