SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (१०.३१२-३१२) पहब्याकरणादिचतुक्कवण्णना १८७ धम्मक्खन्धाति एत्थ गुणट्ठो खन्धट्ठो। सीलक्खन्धोति सीलगुणो। एत्थ च फलसीलं अधिप्पेतं । सेसपदेसुपि एसेव नयो । इति चतूसुपि ठानेसु फलमेव वुत्तं । बलानीति उपत्थम्भनटेन अकम्पियटेन च बलानि । तेसं पटिपक्खेहि कोसज्जादीहि अकम्पनियता वेदितब्बा। सब्बानिपि समथविपस्सनामग्गवसेन लोकियलोकुत्तरानेव कथितानि । अधिवानानीति एत्थ अधीति उपसग्गमत्तं । अत्थतो पन तेन वा तिट्ठन्ति, तत्थ वा तिट्ठन्ति, ठानमेव वा तंतंगुणाधिकानं पुरिसानं अधिट्टानं, पञ्जाव अधिट्टानं पाधिट्टानं । एत्थ च पठमेन अग्गफलपञ्जा । दुतियेन वचीसच्चं । ततियेन आमिसपरिच्चागो । चतुत्थेन किलेसूपसमो कथितोति वेदितब्बो । पठमेन च कम्मस्सकतपनं विपस्सनापखं वा आदि कत्वा फलपा कथिता । दुतियेन वचीसच्चं आदि कत्वा परमत्थसच्चं निब्बानं । ततियेन आमिसपरिच्चागं आदि कत्वा अग्गमग्गेन किलेसपरिच्चागो । चतुत्थेन समापत्तिविक्खम्भिते किलेसे आदिं कत्वा अग्गमग्गेन किलेसवूपसमो। पञआधिट्ठानेन वा एकेन अरहत्तफलपञा कथिता | सेसेहि परमत्थसच्चं । सच्चाधिट्ठानेन वा एकेन परमत्थसच्चं कथितं । सेसेहि अरहत्तपञाति मूसिकाभयत्थेरो आह । पञ्हब्याकरणादिचतुक्कवण्णना ३१२. पहब्याकरणानि महापदेसकथाय वित्थारितानेव । कण्हन्ति काळकं दसअकुसलकम्मपथकम्मं | कण्हविपाकन्ति अपाये निब्बत्तनतो काळकविपाकं । सुक्कन्ति पण्डरं कुसलकम्मपथकम्मं । सुक्कविपाकन्ति सग्गे निब्बत्तनतो पण्डरविपाकं । कण्हसुक्कन्ति मिस्सककम्मं । कण्हसुक्कविपाकन्ति सुखदुक्खविपाकं । मिस्सककम्महि कत्वा अकुसलेन तिरच्छानयोनियं मङ्गलहत्थिट्टानादीसु उप्पन्नो कुसलेन पवत्ते सुखं वेदयति । कुसलेन राजकुलेपि निब्बत्तो अकुसलेन पवत्ते दुक्खं वेदयति । अकण्हअसुक्कन्ति कम्मक्खयकरं चतुमग्गजाणं अधिप्पेतं । तहि यदि कण्हं भवेय्य, कण्हविपाकं ददेय्य | यदि सुक्कं भवेय्य, सुक्कविपाकं ददेय्य । उभयविपाकस्स पन अदानतो अकण्हासुक्कविपाकत्ता अकण्हं असुक्कन्ति अयमेत्थ अत्थो । 187 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy