SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा नन्दूपसेचनन्ति लोभसहगतं सम्पयुत्तनन्दियाव उपसित्तं हुत्वा । इतरं उपनिस्सयकोटिया । वुद्धिं विरुळ्हिं वेपुल्लं आपज्जतीति सट्ठिपि सत्ततिपि वस्सानि एवं पवत्तमानं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जति । वेदनूपायादीसुपि एसेव नयो । इमेहि पन तीहि पदेहि चतुवोकारभवे अभिसङ्घारविञ्ञाणं वृत्तं । तस्स यावतायुकं पवत्तनवसेन वुद्धिं विरूहिं वेल्लं आपज्जना वेदितब्बा । चतुक्कवसेन पन देसनाय आगतत्ता विञ्ञाणूपायन्ति न वृत्तं । एवं वुच्चमाने च " कतमं नु खो एत्थ कम्मविञ्ञाणं, कतमं विपाकविञ्ञाण”न्ति सम्मोहो भवेय्य, तस्मापि न वुत्तं । अगतिगमनानि वित्थारितानेव । १८६ चीवरहेतूति तत्थ मनापं चीवरं लभिस्सामीति चीवरकारणा उप्पज्जति । इति भवाभवहेतूति एत्थ इतीति निदस्सनत्थे निपातो । यथा चीवरादिहेतु, एवं भवाभवहेतूपीति अत्थो । भवाभवति चेत्थ पणीतपणीततरानि तेलमधुफाणितादीनि अधिप्पेतानि । इमेसं पन चतुन्नं तण्हुप्पादानं पहानत्थाय परिपाटियाव चत्तारो अरियवंसा देसिताति वेदितब्बा । पटिपदाचतुक्कं हेट्ठा वुत्तमेव । अक्खमादीसु पधानकरणकाले सीतादीनि न खमतीति अक्खमा । खमतीति खमा । इन्द्रियदमनं “उप्पन्नं कामवितक्कं नाधिवासेती”तिआदिना नयेन वितक्कसमनं समा । दमा । धम्मपदानीति धम्मकोट्ठासानि । अनभिज्झा धम्मपदं नाम अलोभो वा अलोभसीसेन अधिगतज्झानविपस्सनामग्गफलनिब्बानानि वा । अब्यापादो धम्मपदं नाम अकोपो वा मेत्तासीसेन अधिगतज्झानादीनि वा । सम्मासति धम्मपदं नाम सुप्पट्ठितसति वा सतिसीसेन अधिगतज्झानादीनि वा । सम्मासमाधि धम्मपदं नाम समापत्ति वा अट्ठसमापत्तिवसेन अधिगतज्झानविपस्सनामग्गफलनिब्बानानि वा । दसासुभवसेन वा अधिगतज्झानादीनि अनभिज्झा धम्मपदं । चतुब्रह्मविहारवसेन अधिगतानि अब्यापादो धम्मपदं । दसानुस्सतिआहारेपटिकूलसञवसेन अधिगतानि सम्माि दसकसिणआनापानवसेन अधिगतानि सम्मासमाधिधम्मपदन्ति । धम्मपदं । ( १०.३११-३११) धम्मसमादानेसु पठमं अचेलकपटिपदा । दुतियं तिब्बकिलेसस्स अरहत्तं गहेतुं असक्कोन्तस्स अस्सुमुखस्सापि रुदतो परिसुद्धब्रह्मचरियचरणं । ततियं कामेसु पातब्यता । चतुत्थं चत्तारो पच्चये अलभमानस्सापि झानविपस्सनावसेन सुखसमङ्गिनो सासनब्रह्मचरियं । Jain Education International 186 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy