SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (१०.३०९-३०९) अरियवंसचतुक्कवण्णना १८३ सोतापत्तिमग्गं, दिढेकडे किलेसे | सकदागामिमग्गं, ओळारिके किलेसे । अनागामिमग्गं, अणुसहगते किलेसे । अरहत्तमग्गं भावेन्तो रमति, सब्बकिलेसे पजहन्तो रमतीति एवं पटिसम्भिदामग्गे नेक्खम्मपाळिया कथेतब्बो । दीघनिकाये दसुत्तरसुत्तन्तपरियायेनाति एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमति...पे०... दस धम्मे भावेन्तो रमति, दस धम्मे पजहन्तो रमति । कतमं एकं धम्म भावेन्तो रमति ? कायगतासतिं सातसहगतं । इमं एकं धम्मं भावेन्तो रमति । कतमं एवं धम्मं पजहन्तो रमति ? अस्मिमानं । इमं एकं धम्मं पजहन्तो रमति । कतमे द्वे धम्मे...पे०... कतमे दस धम्मे भावेन्तो रमति ? दस कसिणायतनानि । इमे दस धम्मे भावेन्तो रमति। कतमे दस धम्मे पजहन्तो रमति ? दस मिच्छत्ते । इमे दस धम्मे पजहन्तो रमति । एवं खो, भिक्खवे, भिक्खु भावनारामो होतीति एवं दीघनिकाये दसुत्तरसुत्तन्तपरियायेन कथेतब्बो । मज्झिमनिकाये सतिपट्टानसुत्तन्तपरियायेनाति एकायनो, भिक्खवे, मग्गो सत्तानं विसुद्धिया, सोकपरिदेवानं समतिक्कमाय, दुक्खदोमनस्सानं अत्थङ्गमाय, आयस्स अधिगमाय, निब्बानस्स सच्छिकिरियाय यदिदं चत्तारो सतिपट्ठाना । कतमे चत्तारो ? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति... वेदनासु वेदनानुपस्सी... चित्ते चित्तानुपस्सी... धम्मेसु धम्मानुपस्सी... 'अत्थि धम्मा'ति वा पनस्स सति पच्युपट्ठिता होति यावदेव आणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति न च किञ्चि लोके उपादियति । एवम्पि, भिक्खवे, भिक्खु भावनारामो होति भावनारतो, पहानारामो होति पहानरतो । पुन चपरं, भिक्खवे, भिक्खु गच्छन्तो वा गच्छामीति पजानाति...पे०... पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं...पे०... पूतीनि चुण्णकजातानि । सो इममेव कार्य उपसंहरति, अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतोति । इति अज्झत्तं वा काये कायानुपस्सी विहरति...पे०... एवम्पि खो, भिक्खवे, भिक्खु भावनारामो होतीति एवं मज्झिमनिकाये सतिपट्टानसुत्तन्तपरियायेन कथेतब्बो। अभिधम्मे निदेसपरियायेनाति सब्बेपि सङ्खते अनिच्चतो दुक्खतो रोगतो गण्डतो...पे०... संकिलेसिकधम्मतो पस्सन्तो रमति । अयं, भिक्खवे, भिक्खु भावनारामो होतीति एवं निद्देसपरियायेन कथेतब्बो । 183 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy