SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८४ दीघनिकाये पाथिकवग्गट्ठकथा नेव अत्तानुक्कंसेतीति अज्ज मे सट्ठि वा सत्तति वा वस्सानि अनिच्चं दुक्खं अनत्ताति विपस्सनाय कम्मं करोन्तस्स को मया सदिसो अत्थीति एवं अत्तुक्कंसनं न करोति । न परं बम्भेतीति अनिच्चं दुक्खन्ति विपस्सनामत्तकम्पिनत्थि, किं इमे विस्सट्ठकम्मट्ठाना चरन्तीति एवं परं वम्भनं न करोति । सेसं वुत्तनयमेव । ३१०. पधानानीति उत्तमवीरियानि । संवरपधानन्ति चक्खादीनि संवरन्तस्स उप्पन्नवीरियं । पहानपधानन्ति कामवितक्कादयो पजहन्तस्स उप्पन्नवीरियं । भावनापधानन्ति बोज्झङ्गे भावेन्तस्स उप्पन्नवीरियं । अनुरक्खणापधानन्ति समाधिनिमित्तं अनुरक्खन्तस्स उप्पन्नवीरियं । ( १०.३१० - ३१०) विवेकनिस्सितन्तिआदीसु विवेको विरागो निरोधोति तीणिपि निब्बानस्स नामानि । निब्बानञ्हि उपधिविवेकत्ता विवेको । तं आगम्म रागादयो विरज्जन्तीति विरागो । निरुज्झन्तीति निरोधो । तस्मा “विवेकनिस्सित ''न्तिआदीसु आरम्मणवसेन अधिगन्तब्बवसेन वा निब्बाननिस्सितन्ति अत्थो । वोस्सग्गपरिणामिन्ति एत्थ द्वे वोस्सग्गा परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो च । तत्थ विपस्सना तदङ्गवसेन किलेसे च खन्धे च परिच्चजतीति परिच्चागवोस्सग्गो | मग्गो आरम्मणवसेन निब्बानं पक्खन्दतीति पक्खन्दनवोस्सग्गो । तस्मा वोस्सग्गपरिणामिन्ति यथा भावियमानो सतिसम्बोज्झङ्गो वोस्सग्गत्थाय परिणमति, विपस्सनाभावञ्च मग्गभावञ्च पापुणाति, एवं भावेतीति अयमेत्थ अत्थो । सेसपदेसुपि एसेव नयो । च भद्रकन्ति भद्दकं । समाधिनिमित्तं वुच्चति अट्ठिकसदिवसेन अधिगतो समाधियेव । अनुरक्खतीति समाधिपरिबन्धकधम्मे रागदोसमोहे सोधेन्तो रक्खति । एत्थ अट्ठिकसञ्ञादिका पञ्चेव सञ्ञ वृत्ता । इमस्मिं पन ठाने दसपि असुभानि वित्थारेत्वा कथेतब्बानि । तेसं वित्थारो विसुद्धिमग्गे वृत्तोयेव । Jain Education International धम् आन्ति एकपटवेधवसेन चतुसच्चधम्मे आणं चतुसच्चब्भन्तरे निरोधसच्चे धम्मे ञणञ्च । यथाह – ‘" तत्थ कतमं धम्मे जाणं ? चतूसु मग्गेसु चतूसु फलेसु आण "न्ति (विभं० ७९६) । अन्वये त्राणन्ति चत्तारि सच्चानि पच्चक्खतो दिस्वा यथा इदानि, एवं अतीतेपि अनागतेपि इमेव पञ्चक्खन्धा दुक्खसच्चं, अयमेव तण्हा समुदयसच्चं, अयमेव निरोधो निरोधसच्चं, अयमेव मग्गो मग्गसच्चन्ति एवं तस्स ञाणस्स अनुगतियं आणं । 184 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy