SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८२ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०९-३०९) चतुत्थं भावनारामं अरियवंसं कथेतुं पुन चपरं आवुसो भिक्खु पहानारामो होतीति देसनं आरभि । तत्थ आरमनं आरामो, अभिरतीति अत्थो। पञ्चविधे पहाने आरामो अस्साति पहानारामो। कामच्छन्दं पजहन्तो रमति, नेक्खम्मं भावेन्तो रमति, ब्यापादं पजहन्तो रमति...पे०... सब्बकिलेसे पजहन्तो रमति, अरहत्तमग्गं भावेन्तो रमतीति एवं पहाने रतोति पहानरतो। वुत्तनयेनेव भावनाय आरामो अस्साति भावनारामो। भावनाय रतोति भावनारतो। ___ इमेसु पन चतूसु अरियवंसेसु पुरिमेहि तीहि तेरसन्नं धुतङ्गानं चतुपच्चयसन्तोसस्स च वसेन सकलं विनयपिटकं कथितं होति । भावनारामेन अवसेसं पिटकद्वयं । इमं पन भावनारामतं अरियवंसं कथेन्तेन भिक्खुना पटिसम्भिदामग्गे नेक्खम्मपाळिया कथेतब्बो । दीघनिकाये दसुत्तरसुत्तन्तपरियायेन कथेतब्बो। मज्झिमनिकाये सतिपट्ठानसुत्तन्तपरियायेन कथेतब्बो । अभिधम्मे निद्देसपरियायेन कथेतब्बो । तत्थ पटिसम्भिदामग्गे नेक्खम्मपाळियाति सो नेक्खम्म भावन्तो रमति, कामच्छन्दं पजहन्तो रमति । अब्यापादं ब्यापादं । आलोकसनं, थिनमिद्धं । अविक्खेपं उद्धच्वं । धम्पववत्थानं, विचिकिच्छं। जाणं, अविज्ज । पामोज्जं, अरतिं । पठमं झानं, पञ्च नीवरणे। दुतियं झानं, वितक्कविचारे । ततियं झानं, पीति । चतुत्थं झानं, सुखदुक्खे । आकासानञ्चायतनसमापत्तिं भावेन्तो रमति, रूपसझं पटिघसनं नानत्तसलं पजहन्तो रमति | विज्ञाणञ्चायतनसमापत्तिं...पे०... नेवसञानासज्ञायतनसमापत्तिं भावेन्तो रमति, आकिञ्चायतनसलं पजहन्तो रमति । अनिच्चानुपस्सनं भावेन्तो रमति, निच्चसधे पजहन्तो रमति । दुक्खानुपस्सनं, सुखसकं । अनत्तानुपस्सनं, अत्तसकं । निब्बिदानुपस्सनं, नन्दिं । विरागानुपस्सनं, रागं । निरोधानुपस्सनं, समुदयं । पटिनिस्सग्गानुपस्सनं, आदानं । खयानुपस्सनं, घनसबं । वयानुपस्सनं, आयूहनं। विपरिणामानुपस्सनं, धुवसझं। अनिमित्तानुपस्सनं, निमित्तं । अपणिहितानुपस्सनं, पणिधिं । सुञतानुपस्सनं अभिनिवेसं। अधिपञ्जाधम्मविपस्सनं, सारादानाभिनिवेसं। यथाभूतञाणदस्सनं, सम्मोहाभिनिवेसं। आदीनवानुपस्सनं, आलयाभिनिवेसं। पटिसङ्खानुपस्सनं, अप्पटिसङ्ख । विवट्टानुपस्सनं, संयोगाभिनिवेसं । 182 Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy