SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ( १०.३०५ - ३०५) तिकवण्णना चिन्तामयादीसु अयं वित्थारो - " तत्थ कतमा चिन्तामया पञ्ञा ? योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्जाट्ठानेसु कम्मस्कतं वा सच्चानुलोमिकं वा रूपं अनिच्चन्ति वा... पे०... विञ्ञाणं अनिच्चन्ति वा यं एवरूपं अनुलोमिकं खन्तिं दिट्ठि रुचिं मुत्तिं पेक्खं धम्मनिज्झानक्खन्तिं परतो असुत्वा पटिलभति, अयं वुच्चति चिन्तामया पञ्ञा । तत्थ कतमा सुतमया पञ्ञा ? योगविहितेसु वा कम्मायतनेसु...पे०... धम्मनिज्झानक्खन्तिं परतो सुत्वा पटिलभति, अयं वुच्चति सुतमया पञ्ञा । (तत्थ कतमा भावनामया पञ्ञा ?) सब्बापि समापन्नस्स पञ्ञा भावनामया पञ्ञति (विभं० ७६८-६९) । सुतावुधन्ति सुतमेव आवुधं । तं अत्थतो तेपिटकं बुद्धवचनं । तहि निस्साय भिक्खु पञ्ञावुधं निस्साय सूरो योधो अविकम्पमानो महाकन्तारं विय संसारकन्तारं अतिक्कमति अविहञ्ञमानो । तेनेव वुत्तं - "सुतावुधो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं परिहरती 'ति (अ० नि० २.७.६७) । पविवेकावुधन्ति “कायविवेको चित्तविवेको उपधिविवेको "ति अयं तिविधोप विवेकोव आवुधं । तस्स नानाकरणं कायविवेको विवेकट्ठकायानं नेक्खम्माभिरतानं । चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं । उपधिविवेको च निरुपधीनं पुग्गलानं । इमस्मिञ् ितिविधे विवेके अभिरतो, न कुतोचि भायति । तस्मा अयम्पि अवस्सयन आवुधन्ति वृत्तो । लोकियोकुत्तरपञ्ञाव आवुधं पञ्ञवुधं । यस्स सा अत्थि, सो न कुतोचि भायति, न चस्स कोचि भायति । तस्मा सापि अवस्सयट्ठेनेव आवुधन्ति वृत्ता । १६७ अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति इतो पुब्बे अनञ्ञातं अविदितं धम्मं जानिस्सामीति पटिपन्नस्स उप्पन्नं इन्द्रियं । सोतापत्तिमग्गञाणस्सेतं अधिवचनं । अञ्ञिन्द्रियन्ति अञ्ञाभूतं आजाननभूतं इन्द्रियं । सोतापत्तिफलतो पट्ठाय छसु ठानेसु आणस्सेतं अधिवचनं । अञ्ञाताविन्द्रियन्ति अञ्ञातावीसु जाननकिच्चपरियोसानप्पत्तेसु धम्मे इन्द्रियं । अरहत्तफलञणस्सेतं अधिवचनं । मंसचक्खु चक्खुपसादो । दिब्बचक्खु आलोकनिस्सितं जाणं । लोकियोकुत्तरपञ्ञा । Jain Education International 167 For Private & Personal Use Only पञ्ञचक्खु www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy