SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६६ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०५-३०५) वत्तेन्ति । यत्थ पटिबद्धचित्ता होन्ति, सतम्पि सहस्सम्पि दत्वा मातुगामं आनेत्वा निबद्धभोगं भुञ्जन्ति । एकच्चे देवा नाम चतुदेवलोकवासिनो । तेपि निबद्धवत्थुस्मिंयेव वसं वत्तेन्ति । एकच्चे विनिपातिका नाम नेरयिके ठपेत्वा अवसेसा मच्छकच्छपादयोपि हि निबद्धवत्थुस्मिंयेव वसं वत्तेन्ति । मच्छो अत्तनो मच्छिया कच्छपो कच्छपियाति । निम्मिनित्वा निम्मिनित्वाति नीलपीतादिवसेन यादिसं यादिसं अत्तनो रूपं इच्छन्ति, तादिसं तादिसं निम्मिनित्वा आयस्मतो अनुरुद्धस्स पुरतो मनापकायिका देवता विय । निम्मानरतीति एवं सयं निम्मिते निम्मिते निम्माने रति एतेसन्ति निम्मानरती । परनिम्मितकामाति परेहि निम्मितकामा । तेसहि मनं ञत्वा परे यथारुचितं कामभोगं निम्मिनन्ति, ते तत्थ वसं वत्तेन्ति । कथं परस्स मनं जानन्तीति ? पकतिसेवनवसेन । यथा हि कुसलो सूदो रञो भुञ्जन्तस्स यं यं सो बहुं गण्हाति, तं तं तस्स रुच्चतीति जानाति, एवं पकतिया अभिरुचितारम्मणं ञत्वा तादिसकंयेव निम्मिनन्ति । ते तत्थ वसं वत्तेन्ति, मेथुनं सेवन्ति । केचि पन थेरा “हसितमत्तेन ओलोकितमत्तेन आलिङ्गितमत्तेन च तेसं कामकिच्चं इज्झती"ति वदन्ति, तं अट्ठकथायं “एतं पन नत्थी''ति पटिक्खित्तं । न हि कायेन अफुसन्तस्स फोट्ठब्बं कामकिच्चं साधेति । छन्नम्पि हि कामावचरानं कामा पाकतिका एव । वुत्तम्पि चेतं “छ एते कामावचरा, सब्बकामसमिद्धिनो । सब्बेसं एकसञ्जातं, आयु भवति कित्तक"न्ति ।। (विभं० १०२३) सुखूपपत्तियोति सुखप्पटिलाभा। उप्पादेत्वा उप्पादेत्वा सुखं विहरन्तीति ते हेट्ठा पठमज्झानसुखं निब्बत्तेत्वा उपरि विपाकज्झानसुखं अनुभवन्तीति अत्थो। सुखेन अभिसनाति दुतियज्झानसुखेन तिन्ता । परिसन्नाति समन्ततो तिन्ता | परिपूराति परिपुण्णा । परिप्फुटाति तस्सेव वेवचनं । इदम्पि विपाकज्झानसुखमेव सन्धाय वुत्तं । अहोसुखं अहोसुखन्ति तेसं किर भवलोभो महा उप्पज्जति । तस्मा कदाचि करहचि एवं उदानं उदानेन्ति। सन्तमेवाति पणीतमेव । तुसिताति ततो उत्तरं सुखस्स अपत्थनतो सन्तुट्ठा हुत्वा । सुखं पटिवेदेन्तीति ततियज्झानसुखं अनुभवन्ति । __ सेक्खा पति सत्त अरियपञा। अरहतो पञ्जा असेक्खा। अवसेसा पञ्जा नेवसेक्खानासेक्खा। 166 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy