SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६८ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०५-३०५) अधिसीलसिक्खादीसु अधिसीलञ्च तं सिक्खितब्बतो सिक्खा चाति अधिसीलसिक्खा। इतरस्मिं द्वयेपि एसेव नयो । तत्थ सीलं अधिसीलं, चित्तं अधिचित्तं, पञ्जा अधिपजाति अयं पभेदो वेदितब्बो सीलं नाम पञ्चसीलदससीलानि, पातिमोक्खसंवरो अधिसीलं नाम । अट्ठ समापत्तियो चित्तं, विपस्सनापादकज्झानं अधिचित्तं। कम्मस्सकतजाणं पञ्जा, विपस्सनापञ्जा अधिपञ्जा। अनुप्पन्नेपि हि बुद्धप्पादे पवत्ततीति पञ्चसीलदससीलानि सीमेव, पातिमोक्खसंवरसीलं बुद्धप्पादेयेव पवत्ततीति अधिसीलं। चित्तपञासुपि एसेव नयो । अपिच निब्बानं पत्थयन्तेन समादिन्नं पञ्चसीलम्पि दससीलम्पि अधिसीलमेव । समापन्ना अट्ठ समापत्तियोपि अधिचित्तमेव । सब् वा लोकियं सीलमेव, लोकुत्तरं अधिसीलं । चित्तपञासुपि एसेव नयो । भावनासु खीणासवस्स पञ्चद्वारिककायो कायभावना नाम | अट्ठ समापत्तियो चित्तभावना नाम । अरहत्तफलपञा पञआभावना नाम। खीणासवस्स हि एकन्तेनेव पञ्चद्वारिककायो सुभावितो होति । अट्ठ समापत्तियो चस्स न अजेसं विय दुब्बला, तस्सेव च पञ्जा भाविता नाम होति पञ्जावेपुल्लपत्तिया। तस्मा एवं वुत्तं । अनुत्तरियेसु विपस्सना दस्सनानुत्तरियं मग्गो पटिपदानुस्सरियं। फलं विमुत्तानुत्तरियं । फलं वा दस्सनानुत्तरियं । मग्गो पटिपदानुत्तरियं । निब्बानं विमुत्तानुत्तरियं । निब्बानं वा दस्सनानुत्तरियं, ततो उत्तरिहि दट्टब्बं नाम नत्थि। मग्गो पटिपदानुत्तरियं । फलं विमुत्तानुत्तरियं । अनुत्तरियन्ति उत्तमं जेट्टकं । समाधीसु पठमज्झानसमाधि सवितक्कसविचारो। पञ्चकनयेन दुतियज्झानसमाधि अवितक्कविचारमत्तो। सेसो अवितक्कअविचारो। सुञतादीसु तिविधा कथा आगमनतो, सगुणतो, आरम्मणतोति । आगमनतो नाम एको भिक्खु अनत्ततो अभिनिविसित्वा अनत्ततो दिस्वा अनत्ततो वुट्टाति, तस्स विपस्सना सुञता नाम होति । कस्मा ? असुञतत्तकारकानं किलेसानं अभावा। विपस्सनागमनेन मग्गसमाधि सुञतो नाम होति । मग्गागमनेन फलसमाधि सुञतो नाम । अपरो अनिच्चतो अभिनिविसित्वा अनिच्चतो दिस्वा अनिच्चतो वुट्टाति । तस्स विपस्सना 168 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy