SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (१०.३०५-३०५) तिकवण्णना १६५ आवज्जेत्वा वा दानकाले दानमयं पुञ्जकिरियवत्थु होति । वत्तसीसे ठत्वा ददतो सीलमयं । खयतो वयतो सम्मसनं पट्ठपेत्वा ददतो भावनामयं पुजकिरियवत्थु होति । अपरानिपि सत्त पुञ्जकिरियवत्थूनि अपचितिसहगतं पुजकिरियवत्थु, वेय्यावच्चसहगतं, पत्तानुप्पदानं, पत्तब्भनुमोदनं, देसनामयं, सवनमयं, दिद्विजुगतं पुञ्जकिरियवत्थूति । तत्थ महल्लकं दिस्वा पच्चुग्गमनपत्तचीवरप्पटिग्गहणअभिवादनमग्गसम्पदानादिवसेन अपचितिसहगतं वेदितब्बं । वुड्डतरानं वत्तप्पटिपत्तिकरगवसेन, गामं पिण्डाय पविलु भिक्खुं दिस्वा पत्तं गहेत्वा गामे भिक्खं समादपेत्वा उपसंहरणवसेन, “गच्छ भिक्खून पत्तं आहराति सुत्वा वेगेन गन्त्वा पत्ताहरणादिवसेन च वेय्यावच्चसहगतं वेदितब्बं । चत्तारो पच्चये दत्वा सब्बसत्तानं पत्ति होतूति पवत्तनवसेन पत्तानुप्पदानं वेदितब्बं । परेहि दिन्नाय पत्तिया साधु सुति अनुमोदनावसेन पत्तब्भनुमोदनं वेदितब्बं । एको “एवं मं 'धम्मकथिको'तिजानिस्सन्ती"ति इच्छाय ठत्वा लाभगरुको हुत्वा देसेति, तं न महप्फलं । एको अत्तनो पगुणधम्म अपच्चासीसमानो परेसं देसेति, इदं देसनामयं पुञ्जकिरियवत्थु नाम । एको सुणन्तो "इति मं 'सद्धोति 'जानिस्सन्ती"ति सुणाति, तं न महप्फलं । एको “एवं मे महप्फलं भविस्सती''ति हितप्फरणेन मुदुचित्तेन धम्मं सुणाति, इदं सवनमयं पुञ्जकिरियवत्थु । दिट्ठिजुगतं पन सब्बेसं नियमलक्खणं । यंकिञ्चि पुजं करोन्तस्स हि दिट्ठिया उजुभावेनेव महप्फलं होति। इति इमेसं सत्तन्नं पुञ्जकिरियवत्थूनं पुरिमेहेव तीहि सङ्गहो वेदितब्बो। एत्थ हि अपचितिवेय्यावच्चानि सीलमये । पत्तिदानपत्तब्भनुमोदनानि दानमये। देसनासवनानि भावनामये । दिट्ठिजुगतं तीसुपि सङ्गहं गच्छति । चोदनावत्थूनीति चोदनाकारणानि । दिवेनाति मंसचक्खुना वा दिब्बचक्खुना वा वीतिक्कम दिस्वा चोदेति । सुतेनाति पकतिसोतेन वा दिब्बसोतेन वा परस्स सदं सुत्वा चोदेति । परिसङ्काय वाति दिट्ठपरिसङ्कितेन वा सुतपरिसङ्कितेन वा मुतपरिसङ्कितेन वा चोदेति । अयमेत्थ सङ्केपो, वित्थारो पन समन्तपासादिकायं वुत्तनयेनेव वेदितब्बो । कामूपपत्तियोति कामूपसेवना कामप्पटिलाभा वा। पच्चुपद्वितकामाति निबद्धकामा निबद्धारम्मणा । सेय्यथापि मनुस्साति यथा मनुस्सा । मनुस्सा हि निबद्धेयेव वत्थुस्मिं वसं 165 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy