SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३२ दीघनिकाये पाथिकवग्गट्ठकथा (९.२७८-२७८) अत्थो । महत्ताति महन्तभावं पत्ता । “महन्ता"तिपि पाठो, महन्ताति अत्थो । वीतसारदाति निस्सारदा विगतलोमहंसा। हितन्ति मेत्ताफरणेन हितं । यं नमस्सन्तीति एत्थ यन्ति निपातमत्तं । महत्तन्ति महन्तं । अयमेव वा पाठो, इदं वुत्तं होति “ये चापि लोके किलेसनिब्बानेन निब्बुता यथाभूतं विपस्सिसुं, विज्जादिगुणसम्पन्नञ्च हितं देवमनुस्सानं गोतमं नमस्सन्ति, ते जना अपिसुणा, तेसम्पि नमत्थू'ति । अट्ठकथायं पन ते जना अपिसुणाति ते बुद्धा अपिसुणाति एवं पठमगाथाय बुद्धानंयेव वण्णो कथितो, तस्मा पठमगाथा सत्तन्नं बुद्धानं वसेन वुत्ता । दुतियगाथाय “गोतम''न्ति देसनामुखमत्तमेतं । अयम्पि हि सत्तन्नंयेव वसेन वुत्ताति वेदितब्बा । अयज्हेत्थ अत्थो- लोके पण्डिता देवमनुस्सा यं नमस्सन्ति गोतमं, तस्स च ततो पुरिमानञ्च बुद्धानं नमत्थूति । २७८. यतो उग्गच्छतीति यतो ठानतो उदेति । आदिच्चोति अदितिया पुत्तो, वेवचनमत्तं वा एतं सूरियसद्दस्स । महन्तं मण्डलं अस्साति मण्डलीमहा। यस्स चुग्गच्छमानस्साति यम्हि उग्गच्छमाने । संवरीपि निरुज्झतीति रत्ति अन्तरधायति । यस्स चुग्गतेति यस्मिं उग्गते । रहदोति उदकरहदो । तत्थाति यतो उग्गच्छति सूरियो, तस्मिं ठाने । समुद्दोति यो सो रहदोति वुत्तो, सो न अञो, अथ खो समुद्दो । सरितोदकोति विसटोदको, सरिता नानप्पकारा नदियो अस्स उदके पविठ्ठाति वा सरितोदको। एवं तं तत्थ जानन्तीति तं रहदं तत्थ एवं जानन्ति । किन्ति जानन्ति ? समुद्दो सरितोदकोति एवं जानन्ति । इतोति सिनेरुतो वा तेसं निसिन्नट्ठानतो वा । जनोति अयं महाजनो। एकनामाति इन्दनामेन एकनामा । सब्बेसं किर तेसं सक्कस्स देवरो नाममेव नाममकंसु । असीति दस एको चाति एकनवुतिजना । इन्दनामाति इन्दोति एवंनामा। बुद्धं आदिच्चबन्धुनन्ति किलेसनिद्दापगमनेनापि बुद्धं । आदिच्चेन समानगोत्ततायपि आदिच्चबन्धुनं । कुसलेन समेक्खसीति अनवज्जेन निपुणेन वा सब्ब ताणेन महाजनं ओलोकेसि । अमनुस्सापि तं वन्दन्तीति अमनुस्सापि तं "सब्ब ताणेन महाजनं ओलोकेसी"ति वत्वा वन्दन्ति । सुतं नेतं अभिण्हसोति एतं अम्हेहि अभिक्खणं सुतं । जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमन्ति अम्हेहि पुट्ठा जिनं वन्दाम गोतमन्ति वदन्ति । 132 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy