SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (९.२७९-२८१) पठमभाणवारवण्णना २७९. येन पेता पवुच्चन्तीति पेता नाम कालङ्कता, ते येन दिसाभागेन नीहरियन्तूति वुच्चन्ति । पिसुणा पिट्ठिमंसिकाति पिसुणावाचा चेव पिट्ठिमंसं खादन्ता विय परम्मुखा गरहका च । एते च येन नीहरियन्तूति वुच्चन्ति सब्बेपि हेते दक्खिणद्वारेन नीहारित्वा दक्खिणतो नगरस्स डय्हन्तु वा छिज्जन्तु वा हञ्ञन्तु वाति एवं वुच्चन्ति । इतो सा दक्खिणा दिसाति येन दिसाभागेन ते पेता च पिसुणादिका च नीहरियन्तूति वुच्चन्ति इतो सा दक्खिणा दिसा । इतोति सिनेरुतो वा तेसं निसिन्नट्ठानतो वा । कुम्भण्डानन्ति ते किर देवा महोदरा होन्ति, रहस्सङ्गम्पि च नेसं कुम्भो विय महन्तं होति । तस्मा कुम्भण्डाति वुच्चन्ति । २८०. यत्थ चोग्गच्छति सूरियोति यस्मिं दिसाभागे सूरियो अत्थं गच्छति । २८१. येनाति येन दिसाभागेन । महानेरूति महासिनेरु पब्बतराजा । सुदस्स सोवण्णमयत्ता सुन्दरदस्सनो । सिनेरुस्स हि पाचीनपस्सं रजतमयं दक्खिणपस्सं मणिमयं, पच्छिमपस्सं फलिकमयं, उत्तरपस्सं सोवण्णमयं तं मनुञ्ञदस्सनं होति । तस्मा ये दिसाभागेन सिनेरु सुदस्सनोति अयमेत्थत्थो । मनुस्सा तत्थ जायन्तीति तत्थ उत्तरकुरुम्ह मनुस्सा जायन्ति । अममाति वत्थाभरणपानभोजनादीसुपि ममत्तविरहिता । अपरिहा इत्थिपरिग्गहेन अपरिग्गहा । तेसं किर " अयं मय्हं भरिया "ति ममत्तं न होति, मातरं वा भगिनिं वा दिस्वा छन्दरागो नुप्पज्जति । नपि नीयन्ति नङ्गलाति नङ्गलानिपि तत्थ “ कसिकम्मं करिस्सामा "ति न खेत्तं नीयन्ति । अकट्ठपाकिमन्ति अकट्ठे भूमिभागे अरज्ञे सयमेव जातं । तण्डुलप्फलन्ति तण्डुलाव तस्स फलं होति । Jain Education International १३३ तुण्डिकीरे पचित्वानाति उक्खलियं आकिरित्वा निद्धुमङ्गारेन अग्गिना पचित्वा । तथ किर जोतिकपासाणा नाम होन्ति । अथ खो ते तयो पासाणे ठपेत्वा तं उक्खलि आरोपेन्ति। पासाणेहि तेजो समुट्ठहित्वा तं पचति । ततो भुञ्जन्ति भोजनन्ति ततो उक्खलितो भोजनमेव भुञ्जन्ति, अञ्ञो सूपो वा ब्यञ्जनं वा न होति, भुञ्जन्तानं चित्तानुकूलोयेवस्स रसो होति । ते तं ठानं सम्पत्तानं देन्तियेव, मच्छरियचित्तं नाम न होति । बुद्धपच्चेकबुद्धादयोपि महिद्धिका तत्थ गन्त्वा पिण्डपातं गण्हन्ति । 133 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy