SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ( ९.२७६-२७७) पठमभाणवारवण्णना ( सु० नि० १०९८ ) एवमादीसु पञ्ञत्ति । " अलङ्कतो कप्पितकेसमस्सू 'ति (वि० व० १०९४) एवमादीसु छेदनं । “कप्पति द्वङ्गुलकप्पो ति ( चूळव० ४४६) एवमादीसु विकप्पो, अत्थि कप्पो निपज्जितु "न्ति (अ० नि० ३.८.८०) एवमादीसु लेसो । "केवलकप्पं वेळुवनं ओभासेत्वा "ति (सं० नि० १.१.९४) एवमादीसु समन्तभावो । इध पन समन्तभावो अत्थो अधिप्पेतो । तस्मा “ केवलकप्पं गिज्झकूट "न्ति एत्थ अनवसेसं समन्ततो गिज्झकूटन्ति एवमत्थो दट्ठब्बो । ओभासेत्वाति वत्थमालालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो । एकमन्तं निसीदिंसूति देवतानं दसबलस्स सन्तिके निसिन्नट्ठानं नाम न बहु, इमस्मिं पन सुत्ते परित्तगारववसेन निसीदिंसु । १३१ २७६. वेस्सवणोति किञ्चापि चत्तारो महाराजानो आगता, वेस्सवणो पन दसबलस्स विस्सासिको कथापवत्तने ब्यत्तो सुसिक्खितो, तस्मा वेस्सवणो महाराजा भगवन्तं एतदवोच । उळाराति महेसक्खानुभावसम्पन्ना । पाणातिपाता वेरमणियाति पाणातिपाते दिट्ठधम्मिकसम्परायिकं आदीनवं दस्सेत्वा ततो वेरमणिया धम्मं देसेति । सेसेसुपि एसेव नयो । तत्थ सन्ति उळारा यक्खा निवासिनोति तेसु सेनासनेसु सन्ति उळारा यक्खा निबद्धवासिनो । आटानाटियन्ति आटानाटनगरे बद्धत्ता एवंनामं । किं पन भगवतो अपच्चक्खधम्मो नाम अत्थीति, नत्थि । अथ कस्मा वेस्सवणो “उग्गण्हातु, भन्ते, भगवा'' तिआदिमाह ? ओकासकरणत्थं । सो हि भगवन्तं इमं परित्तं सावेतुं ओकासं कारेन्तो एवमाह । सत्थु कथिते इमं परित्तं गरु भविस्सतीतिपि आह । फासुविहारायाति गमनट्ठानादीसु चतूसु इरियापथेसु सुखविहाराय | २७७. चक्खुमन्तस्साति न विपस्सीयेव चक्खुमा सत्तपि बुद्धा चक्खुमन्तो, तस्मा एकेकस्स बुद्धस्स एतानि सत्त सत्त नामानि होन्ति । सब्बेपि बुद्धा चक्खुमन्तो, सब्बे सब्बभूतानुकम्पिनो, सब्बे न्हात किलेसत्ता न्हातका । सब्बे मारसेनापमद्दिनो, सब्बे वुसितवन्तो, सब्बे विमुत्ता, सब्बे अङ्गतो रस्मीनं निक्खन्तत्ता अङ्गीरसा । न केवलञ्च बुद्धानं एतानेव सत्त नामानि असङ्ख्येय्यानि नामानि सगुणेन महेसिनोति वृत्तं । Jain Education International वेरसवणो पन अत्तनो पाकटनामवसेन एवमाह । ते जनाति इध खीणासवा जनाति अधिप्पेता । अपिसुणाथाति देसनासीसमत्तमेतं, अमुसा अपिसुणा अफरुसा मन्तभाणिनोति 131 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy