SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३० ( ९.२७५ - २७५ ) अब्भनुमोदने । इध पन खये । तेन अभिक्कन्ताय रत्तिया, परिक्खीणाय रत्तियाति वृत्तं होति । दीघनिकाये पाथिकवग्गट्ठकथा अभिक्कन्तवण्णाति इध अभिक्कन्तद्दो अभिरूपे । वणसो पन छविथुतिकुलवग्गकारणसण्ठानपमाणरूपायतनादीसु दिस्सति । तत्थ “सुवण्णवण्णोसि भगवा "ति (म० नि० २.३९९) एवमादीसु छवियं । "कदा सञ्जूळ्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा "ति (म० नि० २.७७) एवमादीसु थुतियं । " चत्तारोमे, भो गोतम, वण्णा" ति ( दी० नि० १.२६६) एवमादीसु कुलवग्गे । “अथ केन नु वणेन गन्धथेनोति वुच्चती' 'तिआदीसु (सं० नि० १.२३४) कारणे । “महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा" ति (सं० नि०१.१.१३८) एवमादीसु सण्ठाने । “यो पत्तस्स वण्णा ति ( पारा० ६०२) एवमादीसु पमाणे । “वण्णो गन्धो रसो ओजा" ति एवमादीसु रूपायतने । सो इध छवियं दट्ठब्बी । तेन “ अभिक्कन्तवण्णा अभिरूपच्छवी 'ति तं । केवलकप्पन्ति एत्थ केवलसद्दो अनवसेसयेभुय्यअब्यामिस्सानतिरेकदळहत्थविसंयोगादि अनेकत्थो । तथा हिस्स " केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियन्ति ( पारा० १) एवमादीसु अनवसेसता अत्थो । “केवलकप्पा च अङ्गमागधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमितुकामा होन्ती ति ( महाव० ४३) एवमादीसु येभुय्यता । "केवलस्स दुक्खक्खन्धस्स समुदयो होती 'ति ( महाव० १) एवमादीसु अब्यामिस्सता । “केवलं सद्धामत्तकं नून अयमायस्मा ति ( अ० नि० २.६.५५) एवमादीसु अनतिरेकता । “आयस्मतो, भन्ते, अनुरुद्धस्स बाहिको नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो 'ति (अ० नि० १.४.२४३) एवमादीसु दळहत्थता । "केवली वुसितवा उत्तमपुरिसोति वुच्चती 'ति (अ० नि० ३.१०.१२) एवमादीसु विसंयोगो । इध पनस्स अनवसेसत्थो अधिप्पेतो । " कप्पसद्दोपनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादि अनेकत्थो । तथा हिस्स “ओकप्पनियमेतं भोतो गोतमस्स । यथा तं अरहतो सम्मासम्बुद्धस्सा " ति ( म० नि० १.३८७ ) एवमादीसु अभिसद्दहनमत्थो । 'अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु "न्ति (चूळव० २५० ) एवमादीसु वोहारो । “येन सुदं निच्चकप्पं विहरामी'ति (म० नि० १.३८७) एवमादीसु कालो । “इच्चायस्मा कप्पो "ति Jain Education International 130 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy