SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ (७.२३१-२३६) एकेकलोमतादिलक्खणवण्णना १०९ २३१. बहुजनं हेस्सतीति बहुजनस्स भविस्सति । पटिभोगियाति वेय्यावच्चकरा, एतस्स बहू वेय्यावच्चकरा भविस्सन्तीति अत्थो । अभिहरन्ति तदाति दहरकालेयेव तदा एवं ब्याकरोन्ति । पटिहारकन्ति वेय्यावच्चकरभावं । विसवीति चिण्णवसी । एकेकलोमतादिलक्खणवण्णना २३२. उपवत्ततीति अज्झासयं अनुवत्तति, इध कम्मं नाम दीघरत्तं सच्चकथनं । कम्मसरिक्खकं नाम दीघरत्तं अद्वेज्झकथाय परिसुद्धकथाय कथितभावमस्स सदेवको लोको इमिना कारणेन जानाति एकेकलोमलक्खणञ्च उण्णालक्खणञ्च निब्बत्तति। लक्खणं नाम इदमेव लक्खणद्वयं । महाजनस्स अज्झासयानुकूलेन अनुवत्तनता आनिसंसो। एकेकलोमूपचितङ्गवाति एकेकेहि लोमेहि उपचितसरीरो । चत्तालीसादिलक्खणवण्णना २३४. अभेज्जपरिसोति अभिन्दितब्बपरिसो। इध कम्मं नाम दीघरत्तं अपिसुणवाचाय कथनं । कम्मसरिक्खकं नाम पिसुणवाचस्स किर समग्गभावं भिन्दनतो दन्ता अपरिपुण्णा चेव होन्ति विरळा च। तथागतस्स पन दीघरत्तं अपिसुणवाचतं सदेवको लोको इमिना कारणेन जानातूति इदं लक्खणद्वयं निब्बत्तति । लक्खणं नाम इदमेव लक्खणद्वयं । अभेज्जपरिसता आनिसंसो। चतुरो दसाति चत्तारो दस चत्तालीसं । पहूतजिव्हादिलक्खणवण्णना २३६. आदेय्यवाचो होतीति गहेतब्बवचनो होति । इध कम्मं नाम दीघरत्तं अफरुसवादिता । कम्मसरिक्खकं नाम ये फरुसवाचा होन्ति, ते इमिना कारणेन नेसं जिव्हं परिवत्तेत्वा परिवत्तेत्वा फरुसवाचाय कथितभावं जनो जानातूति बद्धजिव्हा वा होन्ति, गूळ्हजिव्हा वा द्विजिव्हा वा मम्मना वा | ये पन जिव्हं परिवत्तेत्वा परिवत्तेत्वा फरुसवाचं न वदन्ति, ते बद्धजिव्हा गूळ्हजिव्हा द्विजिव्हा न होन्ति । मुदु नेसं जिव्हा होति रत्तकम्बलवण्णा । तस्मा तथागतस्स दीघरत्तं जिव्हं परिवत्तेत्वा फरुसाय वाचाय अकथितभावं सदेवको लोको इमिना कारणेन जानातूति पहूतजिव्हालक्खणं निब्बत्तति । फरुसवाचं कथेन्तानञ्च सद्दो भिज्जति । ते सद्दभेदं कत्वा फरुसवाचाय कथितभावं जनो 109 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy