SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०८ दीघनिकाये पाथिकवग्गट्ठकथा (७.२२७-२३०) २२७. मरणवधेनाति “एतं मारेथ एतं घातेथा"ति एवं आणत्तेन मरणवधेन । उब्बाधनायाति बन्धनागारप्पवेसनेन । अभिनीलनेत्तादिलक्खणवण्णना २२८. न च विसटन्ति कक्कटको विय अक्खीनि नीहरित्वा न कोधवसेन पेक्खिता अहोसि । न च विसाचीति वङ्कक्खिकोटिया पेक्खितापि नाहोसि । न च पन विचेय्य पेक्खिताति विचेय्य पेरिखता नाम यो कुज्झित्वा यदा नं परो ओलोकेति, तदा निम्मीलेति न ओलोकेति, पुन गच्छन्तं कुज्झित्वा ओलोकेति, एवरूपो नाहोसि । "विनेय्यपेक्खिता''तिपि पाठो, अयमेवत्थो । उजुं तथा पसटमुजुमनोति उजुमनो हुत्वा उजु पेक्खिता होति, यथा च उजुं, तथा पसटं विपुलं वित्थतं पेक्खिता होति । पियदस्सनोति पियायमानेहि पस्सितब्बो। इध कम्मं नाम दीघरत्तं महाजनस्स पियचक्खुना ओलोकनकम्मं । कम्मसरिक्खकं नाम कुज्झित्वा ओलोकेन्तो काणो विय काकक्खि विय होति, वङ्कक्खि पन आविलक्खि च होतियेव । पसन्नचित्तस्स पन ओलोकयतो अक्खीनं पञ्चवण्णो पसादो पायति । तथागतो च तथा ओलोकेसि । अथस्स तं दीघरत्तं पियचक्खुना ओलोकितभावं सदेवको लोको इमिना कारणेन जानातूति इमानि नेत्तसम्पत्तिकरानि द्वे महापुरिसलक्खणानि निब्बत्तन्ति । लक्खणं नाम इदमेव लक्खणद्वयं । पियदस्सनता आनिसंसो। अभियोगिनोति लक्खणसत्थे युत्ता। उण्हीससीसलक्खणवण्णना २३०. बहुजनपुब्बङ्गमो अहोसीति बहुजनस्स पुब्बङ्गमो अहोसि गणजेट्ठको । तस्स दिट्ठानुगतिं अञ्चे आपज्जिंसु | इध कम्मं नाम पुब्बङ्गमता। कम्मसरिक्खकं नाम यो पुब्बङ्गमो हुत्वा दानादीनि कुसलकम्मानि करोति, सो अमङ्कुभूतो सीसं उक्खिपित्वा पीतिपामोज्जेन परिपुण्णसीसो विचरति, महापुरिसो च होति । तथागतो च तथा अकासि । अथस्स सदेवको लोको इमिना कारणेन इदं पुब्बङ्गमकम्मं जानातूति उण्हीससीसलक्खणं निब्बत्तति । लक्खणं नाम इदमेव लक्खणं । महाजनानुवत्तनता आनिसंसो। 108 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy