SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११० दीघनिकाये पाथिकवग्गट्ठकथा (७.२३७-२३९) जानातूति छिन्नस्सरा वा होन्ति भिन्नस्सरा वा काकस्सरा वा। ये पन सरभेदकरं फरुसवाचं न कथेन्ति, तेसं सद्दो मधुरो च होति पेमनीयो। तस्मा तथागतस्स दीघरत्तं सरभेदकराय फरुसवाचाय अकथितभावं सदेवको लोको इमिना कारणेन जानातूति ब्रह्मस्सरलक्खणं निब्बत्तति । लक्खणं नाम इदमेव लक्खणद्वयं । आदेय्यवचनता आनिसंसो। २३७. उब्बाधिकन्ति अक्कोसयुत्तत्ता आबाधकरिं बहुजनप्पमद्दनन्ति बहुजनानं पमद्दनि अबाळ्हं गिरं सो न भणि फरुसन्ति एत्थ अकारो परतो भणिसद्देन योजेतब्बो । बाल्हन्ति बलवं अतिफरुसं। बाळ्हं गिरं सो न अभणीति अयमेत्थ अत्थो । सुसंहितन्ति सुटु पेमसहितं । सखिलन्ति मुदुकं । वाचाति वाचायो। कण्णसुखाति कण्णसुखायो । "कण्णसुख"न्तिपि पाठो, यथा कण्णानं सुखं होति, एवं एरयतीति अत्थो । वेदयथाति वेदयित्थ । ब्रह्मस्सरत्तन्ति ब्रह्मस्सरतं । बहुनो बहुन्ति बहुजनस्स बहुं । “बहूनं बहुन्ति''पि पाठो, बहुजनानं बहुन्ति अत्थो । सीहहनुलक्खणवण्णना २३८. अप्पधंसिको होतीति गुणतो वा ठानतो वा पधंसेतुं चावेतुं असक्कुणेय्यो । इध कम्मं नाम पलापकथाय अकथनं । कम्मसरिक्खकं नाम ये तं कथेन्ति, ते इमिना कारणेन नेसं हनुकं चालेत्वा चालेत्वा पलापकथाय कथितभावं जनो जानातूति अन्तोपविट्ठहनुका वा वङ्कहनुका वा पब्भारहनुका वा होन्ति । तथागतो पन तथा न कथेसिं । तेनस्स हनुकं चालेत्वा चालेत्वा दीघरत्तं पलापकथाय अकथितभावं सदेवको लोको इमिना कारणेन जानातूति सीहहनुलक्खणं निब्बत्तति । लक्खणं नाम इदमेव लक्खणं । अप्पधंसिकता आनिसंसो। २३९. अविकिण्णवचनव्यप्पथो चाति अविकिण्णवचनानं विय पुरिमबोधिसत्तानं वचनपथो अस्साति अविकिण्णवचनब्यप्पथो। द्विदुगमवरतरहनुत्तमलत्याति द्वीहि द्वीहि गच्छतीति द्विदुगमो, द्वीहि द्वीहीति चतूहि, चतुप्पदानं वरतरस्स सीहस्सेव हनुभावं अलत्थाति अत्थो । मनुजाधिपतीति मनुजानं अधिपति । तथत्तोति तथसभावो। . 110 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy