SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ( ७.२२३-२२६) सीहब्बद्धकायादिलक्खणवण्णना तदस्स कम्मं सदेवको लोको इमिना कारणेन जानातूति इमानि द्वे लक्खणानि निब्बत्तन्ति । लक्खणं नाम इदमेव लक्खणद्वयं । धनसम्पत्ति आनिसंसो । २२३. तुलियाति तुलयित्वा । पटिविचयाति पटिविचिनित्वा । महाजनसङ्गाहकन्ति महाजनसङ्ग्रहणं । समेक्खमानोति समं पेक्खमानो। अतिनिपुणा मनुजाति अतिनिपुणा सुखुमपञ्ञा लक्खणपाठकमनुस्सा । बहुविविधा गिहीनं अरहानीति बहू विविधानि गिहीनं अनुच्छविकानि पटिलभति । दहरो सुसु कुमारो " अयं दहरो कुमारो पटिल भिस्सती 'ति ब्याकंसु महीपतिस्साति रञो । १०७ सीहब्बद्धकायादिलक्खणवण्णना २२४, योगक्खेमकामोति योगतो खेमकामो । पञ्ञयाति कम्मस्सकतपञ्ञाय । इध कम्मं नाम महाजनस्स अत्थकामता । कम्मसरिक्खकं नाम तं महाजनस्स अत्थकामताय वड्डिमेव पच्चासीसितभावं सदेवको लोको इमिना कारणेन जानातूति इमानि समन्तपरिपूरानि अपरिहीनानि तीणि लक्खणानि निब्बत्तन्ति । लक्खणं नाम इदमेव लक्खणत्तयं । धनादीहि चेव सद्धादीहि च अपरिहानि आनिसंसो । २२५. सद्धायाति ओकप्पनसद्धाय पसादसद्धाय । सीलेनाति पञ्चसीलेन दससीलेन | सुतेनाति परियत्तिसवनेन । बुद्धियाति एतेसं बुद्धिया, “ किन्ति एतेहि वड्डेय्यु "न्ति एवं चिन्तेसीति अत्थो । धम्मेनाति लोकियधम्मेन । बहूहि साधूहीति अहिपि बहूहि उत्तमगुणेहि । असहानधम्मतन्ति अपरिहीनधम्मं । Jain Education International रसग्गसग्गितालक्खणवण्णना २२६. समाभिवाहिनियोति यथा तिलफलमत्तम्पि जिव्हाग्गे ठपितं सब्बत्थ फरति, एवं समा हुत्वा वहन्ति । इध कम्मं नाम अविहेठनकम्मं । कम्मसरिक्खकं नाम पाणिआदीहि पहारं लद्धस्स तत्थ तत्थ लोहितं सण्ठाति, गण्ठि गण्ठि हुत्वा अन्तोव पुब्बं गण्हाति, अन्तोव भिज्जति, एवं सो बहुरोगो होति । तथागतेन पन दीघरत्तं इमं आरोग्यकरणकम्मं कतं । तदस्स सदेवको लोको इमिना कारणेन जानातूति आरोग्यकरं रसग्गसग्गिलक्खणं निब्बत्तति । लक्खणं नाम इदमेव लक्खणं । अप्पाबाधता आनिसंसो । 107 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy