SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०६ दीघनिकाये पाथिकवग्गट्ठकथा (७.२२१-२२२) पुत्तं न पस्सामीति विलपन्तिं परियेसमानं दिस्वा एहि, अम्म, पुत्तं दक्खसीति तं आदाय गन्त्वा नहापेत्वा भोजेत्वा पुत्तमस्सा परियेसित्वा दस्सेन्ति । एस नयो सब्बत्थ। . इध कम्मं नाम दीघरत्तं ज्ञातीनं समङ्गिभावकरणं । कम्मसरिक्खकं नाम ज्ञातयो हि समङ्गीभूता अञमञ्जस्स वज्जं पटिच्छादेन्ति । किञ्चापि हि ते कलहकाले कलहं करोन्ति, एकस्स पन दोसे उप्पन्ने अझं जानापेतुं न इच्छन्ति । अयं नाम एतस्स दोसोति वुत्ते सब्बे उट्ठहित्वा केन दिटुं केन सुतं, अम्हाकं आतीसु एवरूपं कत्ता नाम नत्थीति । तथागतेन च तं आतिसङ्गहं करोन्तेन दीघरत्तं इदं वज्जप्पटिच्छादनकम्मं नाम कतं होति । अथस्स सदेवको लोको इमिना कारणेन एवरूपस्स कम्मस्स कतभावं जानातूति कोसोहितवत्थगुय्हलक्खणं निब्बत्तति । लक्खणं नाम इदमेव लक्खणं । पहूतपुत्तता आनिसंसो। २२१. वत्थछादियन्ति वत्थेन छादेतब्बं वत्थगुरहं । अमित्ततापनाति अमित्तानं पतापना। गिहिस्स पीतिं जननाति गिहिभूतस्स सतो पीतिजनना। परिमण्डलादिलक्खणवण्णना २२२. समं जानातीति “अयं तारुक्खसमो अयं पोक्खरसातिसमो''ति एवं तेन तेन समं जानाति । सामं जानातीति सयं जानाति । पुरिसं जानातीति "अयं सेट्ठसम्मतो"ति पुरिसं जानाति । पुरिसविसेसं जानातीति मुग्गं मासेन समं अकत्वा गुणविसिट्ठस्स विसेसं जानाति । अयमिदमरहतीति अयं पुरिसो इदं नाम दानसक्कारं अरहति । पुरिसविसेसकरो अहोसीति पुरिसविसेसं ञत्वा कारको अहोसि । यो यं अरहति, तस्सेव तं अदासि । यो हि कहापणारहस्स अटुं देति, सो परस्स अटुं नासेति । यो द्वे कहापणे देति, सो अत्तनो कहापणं नासेति । तस्मा इदं उभयम्पि अकत्वा यो यं अरहति, तस्स तदेव अदासि | सद्धाधनन्तिआदीसु सम्पत्तिपटिलाभढेन सद्धादीनं धनभावो वेदितब्बो। इध कम्मं नाम दीघरतं पुरिसविसेसं ञत्वा कतं समसङ्गहकम्मं । कम्मसरिक्खकं नाम 106 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy